Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 66.2 kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa //
KSS, 1, 3, 9.1 tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe /
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 1, 6, 72.1 kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
KSS, 1, 6, 76.2 astīha bharukacchākhyo viṣayo narmadātaṭe //
KSS, 2, 1, 56.2 dadarśānātham ātmānaṃ durgamādritaṭasthitam //
KSS, 2, 2, 1.2 dine tasmin sa kasmiṃścid araṇyasarasastaṭe //
KSS, 2, 2, 22.1 kadācidatha varṣāsu vihartuṃ jāhnavītaṭe /
KSS, 2, 2, 28.2 ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn //
KSS, 2, 2, 52.1 tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
KSS, 2, 2, 142.1 etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
KSS, 2, 3, 47.2 savismayo nyaṣīdacca tadantardīrghikātaṭe //
KSS, 2, 5, 155.2 kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam //
KSS, 2, 6, 19.2 vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ //
KSS, 3, 1, 30.1 asti mākandikā nāma nagarī jāhnavītaṭe /
KSS, 3, 4, 362.1 upāviśacca tatraiva sa punardīrghikātaṭe /
KSS, 3, 4, 365.1 dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe /
KSS, 3, 4, 385.1 gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
KSS, 3, 5, 91.1 tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
KSS, 4, 2, 165.1 mayā giritaṭāt tasmānnipatya prasabhaṃ tataḥ /
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
KSS, 5, 1, 107.2 sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau //
KSS, 5, 3, 26.2 vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān //
KSS, 5, 3, 56.2 mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam //
KSS, 6, 1, 65.1 kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
KSS, 6, 2, 54.1 tasyāstasthau ca sadratnasopānāyāstaṭe sadā /