Occurrences

Gūḍhārthadīpikā

Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.1 tatastūlkābhisamaye tasmāt kasmācca locanāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.2 tato rudraḥ samabhavadvaiśvānara iva jvalan //
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.3 vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.2 tataḥ koṭisahasratvād ayaḥ kāntaṃ mahāphalam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.3 tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.4 uddharettamatha sampuṭāttataḥ siddhimeti kumudeśvaro rasaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 tato jayantyādibhirvimardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 4.0 trivāsaraṃ tridinaṃ tato golaṃ kṛtvā saṃśoṣya lohapātre kaṭāhikādau dhṛtvā upari śarāvaṃ dattvā mudrayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tato'śvagandhādibhir mardya bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 tato dhātakīrasairbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //