Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 1, 25.2 tataḥ paraṃ deva eva pramāṇam iti //
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
DKCar, 1, 1, 51.1 tataḥ sampūrṇagarbhadivasā vasumatī sumuhūrte sakalalakṣaṇalakṣitaṃ sutamasūta /
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 1, 69.1 tataḥ sodaravilokanakautūhalena ratnodbhavaḥ kathaṃcicchvaśuram anunīya capalalocanayā saha pravahaṇamāruhya puṣpapuramabhipratasthe /
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 1, 78.1 tato viṣamaviṣajvālāvalīḍhāvayavā sā dharaṇītale nyapatat /
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 9.2 tatastau kasyacidāśrame munerasthāpayam /
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 10.3 tataḥ kānanabhūmiṣu bhavantamanveṣṭumudyuktaṃ māṃ paramamitraṃ bandhupālo niśamyāvadat sakalaṃ dharaṇitalamapāramanveṣṭumakṣamo bhavānmanoglāniṃ vihāya tūṣṇīṃ tiṣṭhatu /
DKCar, 1, 4, 24.1 tato rāgāndhatayā sumukhīkucagrahaṇe matiṃ vyadhatta /
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 19.5 tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa /
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 1, 5, 25.8 tato 'vantisundarī priyasahacarīvaraparivārā vallabhopetā sundaraṃ mandiraṃ yayau /
DKCar, 2, 1, 81.1 tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritam anuvarṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta //
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 2, 249.1 tataśca me bhāvī citravadhaḥ //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 342.1 tato 'ham evāhanyeya //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 3, 49.1 pratibrūhyenām yadi syāttataḥ kim iti //
DKCar, 2, 3, 63.1 tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 3, 113.1 tataśca gahanataram udaropacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 3, 182.1 na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 4, 94.0 tataḥ svamevāgāramānīya kāṇḍapaṭīparikṣipte viviktoddeśe darbhasaṃstaraṇam adhiśāyya svayaṃ kṛtānumaraṇamaṇḍanayā tvayā ca tatra saṃnidheyam //
DKCar, 2, 4, 96.0 tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
DKCar, 2, 6, 29.1 tato 'hameva bhaveyamadhvadarśī //
DKCar, 2, 6, 68.1 tataśca tvadanujīvinā rājaputreṇa bhavitavyam //
DKCar, 2, 6, 79.1 ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 143.1 tatastayā vṛddhadāsī sākūtamālokitā //
DKCar, 2, 6, 159.1 tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra //
DKCar, 2, 6, 175.1 tatastenānuyukto nimbavatīvṛttam ākhyātavān asti saurāṣṭreṣu valabhī nāma nagarī //
DKCar, 2, 6, 200.1 tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi //
DKCar, 2, 6, 218.1 tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat //
DKCar, 2, 6, 308.1 tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 33.0 tataḥ sakhījanenātidakṣiṇena dṛḍhatarīkṛtasnehanigalastayā saṃnatāṅgyā saṃgatyāraṃsi //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 91.0 tataścākṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 126.0 tataḥ kramādāyadvārāṇi vyaśīryanta //
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
DKCar, 2, 8, 271.0 evaṃ yadyahaṃ kṣamāmavalambya gṛha eva sthāsyāmi tata utpannopajāpaṃ svarājyamapi paritrātuṃ na śakṣyāmi //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
DKCar, 2, 9, 24.0 tato rājā muniṃ savinayaṃ vyajijñapat bhagavan tava prasādād asmābhir manujamanorathādhikam avāṅmanasagocaraṃ sukhamadhigatam //