Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 1, 6.0 tata udumbaro 'jāyata //
KS, 6, 2, 32.0 tataś śiśiram ajāyata //
KS, 6, 2, 36.0 tata āpo 'gnaye vajro 'bhavan //
KS, 6, 3, 2.0 tatas sūrya ūrdhva udadravat //
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
KS, 6, 6, 41.0 tataś śvo 'gnaye tapasvate janadvate pāvakavata iṣṭiṃ nirvapet //
KS, 7, 15, 4.0 tata ādityā ajāyanta //
KS, 8, 1, 2.0 tata etām agnaye prācīṃ diśam arocayan yat kṛttikāḥ //
KS, 8, 1, 31.0 tatas tām āvṛhat //
KS, 8, 4, 6.0 tata enaṃ pratīcchati //
KS, 8, 4, 12.0 tata enaṃ pratīcchati //
KS, 8, 4, 18.0 tata enaṃ pratīcchati //
KS, 8, 4, 44.0 tato manuṣyā devān upa prājāyanta //
KS, 8, 7, 30.0 tāṃs tato nānuprācyavanta //
KS, 8, 12, 25.0 yatra dīpyamānaṃ parāpaśyet tata āharet //
KS, 8, 12, 33.0 gṛhe tv asya tato nāśnīyāt //
KS, 9, 11, 7.0 tataḥ prajā asṛjata //
KS, 9, 11, 8.0 tata ūrdhvo 'nya udatṛṇat pañcadaśo 'vāṅ anyo 'vātṛṇat pañcadaśaḥ //
KS, 9, 14, 19.0 yat tatra vindate tato dakṣiṇā //
KS, 9, 14, 31.0 na tataḥ pāpīyān bhavati yādṛṅ san yajate //
KS, 9, 15, 54.0 tān devās tato 'nūtthāya mādhyaṃdinena pavamānenābhyajayan //
KS, 9, 16, 49.0 tata ādityās svargaṃ lokam āyan //
KS, 9, 17, 16.0 tato vai tasmai tau prajāḥ punar adattām //
KS, 10, 1, 10.0 samam eva kṛtvā yat kiṃ ca tataḥ karoti tenātiprayuṅkte //
KS, 10, 2, 18.0 tato vai so 'bhavat //
KS, 10, 6, 25.0 tato vai tad vyadasyat //
KS, 10, 7, 26.0 tato vai sa tebhyo 'kṣamata //
KS, 10, 7, 46.0 tato devā asurān ajayan //
KS, 10, 7, 88.0 tato devā abhavan //
KS, 10, 10, 3.0 tato vai so 'bhavat //
KS, 10, 10, 6.0 tato revatīr niramimīta //
KS, 10, 10, 29.0 yat sā vindeta tato dakṣiṇā //
KS, 10, 10, 37.0 yat sā vindeta tato dakṣiṇā //
KS, 10, 10, 102.0 tato vai so 'bhavat //
KS, 10, 11, 10.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 29.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 11, 1, 69.0 tato vai so 'bhavat //
KS, 11, 3, 11.0 tato vai te samajānata //
KS, 11, 4, 55.0 tato vai te 'mṛtā abhavan //
KS, 11, 4, 81.0 na tataḥ pāpīyān bhavati yādṛk san yajate //
KS, 11, 4, 89.0 tato vai sa tejo 'gṛhṇāt //
KS, 11, 6, 10.0 tata ādityā ajāyanta //
KS, 11, 6, 32.0 tato vai so 'bhavat //
KS, 12, 1, 38.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 2, 21.0 tato vai te 'manasaḥ parābhavan //
KS, 12, 2, 26.0 tato vai te paśavaḥ parābhavan //
KS, 12, 3, 37.0 tato devā abhavan //
KS, 12, 5, 7.0 tato vai so 'bhavat //
KS, 12, 5, 8.0 tata enaṃ devā anusamabhavan //
KS, 12, 6, 19.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 6, 45.0 yatrayatraiva varuṇapāśas tata enaṃ varuṇān muñcati //
KS, 12, 7, 21.0 tato vā idam aprathata bhūmne //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 12, 12, 37.0 tato brāhmaṇam asṛjata //
KS, 12, 12, 41.0 tato rājanyam asṛjata //
KS, 12, 13, 11.0 tato vā iyaṃ lomāny agṛhṇāt //
KS, 12, 13, 20.0 tato vā imāḥ phalam agṛhṇan //
KS, 12, 13, 39.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 13, 4, 38.0 tato vai so 'bhavat //
KS, 13, 4, 55.0 eṣu tato devā abhavan //
KS, 13, 5, 47.0 tato devā abhavan //
KS, 13, 5, 70.0 tato vai so 'bhavat //
KS, 13, 7, 81.0 tataḥ prajā asṛjata //
KS, 13, 8, 3.0 tato yo raso 'sravat sā vaśābhavat //
KS, 13, 12, 4.0 tato 'jā vaśājāyata //
KS, 13, 12, 17.0 tato 'jā vaśājāyata //
KS, 13, 13, 5.0 tato vai sa tejasvy abhavat //
KS, 13, 13, 9.0 tato vai sa sarvatra vyabhavat //
KS, 13, 13, 13.0 tato vai sa sarvatrāpibhāgo 'bhavat //
KS, 19, 7, 29.0 saiva tato yajñasya niṣkṛtiḥ //
KS, 19, 10, 71.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 19, 11, 47.0 tato devā abhavan parāsurā abhavan //
KS, 19, 12, 19.0 tata etad ṛṣayo 'gnaye dvīṣam ādhānam apaśyan //
KS, 20, 6, 60.0 tato devā abhavan //
KS, 20, 8, 32.0 tato vai sāhasrīṃ puṣṭiṃ paśūnāṃ jagāma //
KS, 20, 13, 6.0 tato devā abhavan parāsurā abhavan //
KS, 21, 5, 41.0 tato vai te vyāvṛtam agacchañchraiṣṭhyaṃ devānām //