Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 7, 2.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ //
LiPur, 1, 8, 70.2 agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ //
LiPur, 1, 8, 73.2 sarvatattvādhipaḥ sarvaṃ vijānāti yadīśvaraḥ //
LiPur, 1, 8, 106.2 atīndriyam anābhāsaṃ paraṃ tattvaṃ parātparam //
LiPur, 1, 9, 50.1 etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam /
LiPur, 1, 16, 34.2 pradhānaṃ prakṛtiścaiva yāmāhustattvacintakāḥ //
LiPur, 1, 17, 26.2 ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha //
LiPur, 1, 20, 42.1 bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ /
LiPur, 1, 21, 30.2 pratyudīrṇāya dīptāya tattvāyātiguṇāya ca //
LiPur, 1, 21, 88.1 aprasaṃkhyeyatattvasya yathā vidmaḥ svaśaktitaḥ /
LiPur, 1, 26, 10.2 dhyātvā svarūpaṃ tattattvam abhivandya yathākramam //
LiPur, 1, 26, 18.1 sadārān sarvatattvajñān brāhmaṇān vedapāragān /
LiPur, 1, 28, 20.2 sarvaṃ rudra iti prāhurmunayastattvadarśinaḥ //
LiPur, 1, 29, 3.2 vaktumarhasi tattvena devadevasya ceṣṭitam //
LiPur, 1, 35, 19.1 tritattvasya trivahneś ca tridhābhūtasya sarvataḥ /
LiPur, 1, 36, 6.1 tattvamādyaṃ bhavāneva paraṃ jyotirjanārdana /
LiPur, 1, 39, 54.2 lobho bhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ //
LiPur, 1, 57, 16.2 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit //
LiPur, 1, 61, 36.1 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit /
LiPur, 1, 70, 3.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
LiPur, 1, 70, 11.1 dharmādīni ca rūpāṇi lokatattvārthahetavaḥ /
LiPur, 1, 70, 14.1 tattvānām agrajo yasmānmahāṃś ca parimāṇataḥ /
LiPur, 1, 70, 17.2 nayate tattvabhāvaṃ ca tena pūriti cocyate //
LiPur, 1, 70, 27.1 paryāyavācakaiḥ śabdais tattvam ādyam anuttamam /
LiPur, 1, 70, 27.2 vyākhyātaṃ tattvabhāvajñairdevasadbhāvacetakaiḥ //
LiPur, 1, 71, 105.1 bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam /
LiPur, 1, 72, 123.2 ātmatrayopaviṣṭāya vidyātattvāya te namaḥ //
LiPur, 1, 72, 124.2 aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe //
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 130.2 dvātriṃśattattvarūpāya ukārāya namonamaḥ //
LiPur, 1, 72, 135.1 navātmatattvarūpāya navāṣṭātmātmaśaktaye /
LiPur, 1, 72, 136.1 catuḥṣaṣṭyātmatattvāya punaraṣṭavidhāya te /
LiPur, 1, 72, 163.2 dehīva devaiḥ saha devakāryaṃ kariṣyase nirguṇarūpatattva /
LiPur, 1, 72, 163.4 ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te //
LiPur, 1, 73, 18.1 sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam /
LiPur, 1, 75, 23.1 artho vicārato nāstītyanye tattvārthavedinaḥ /
LiPur, 1, 75, 29.1 evamāhustathānye ca sarve vedārthatattvagāḥ /
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 82, 19.1 trayoviṃśatibhis tattvair mahadādyair vijṛmbhitā /
LiPur, 1, 82, 92.1 vedaśāstrārthatattvajñaḥ sarvakāryābhicintakaḥ /
LiPur, 1, 85, 5.3 pañcākṣarasya māhātmyaṃ śrotumicchāmi tattvataḥ //
LiPur, 1, 85, 86.1 upāgamya guruṃ vipraṃ mantratattvārthavedinam /
LiPur, 1, 85, 225.1 pañcaviṃśatitattvānāṃ vijayaṃ manujo labhet /
LiPur, 1, 86, 106.1 kartavyaṃ nāsti viprendrā asti cettattvavinna ca /
LiPur, 1, 86, 107.2 jñānābhyāsarato nityaṃ jñānatattvārthavit svayam //
LiPur, 1, 86, 127.2 pārthive paṭale brahmā vāritattve hariḥ svayam //
LiPur, 1, 86, 128.1 vāhneye kālarudrākhyo vāyutattve maheśvaraḥ /
LiPur, 1, 86, 135.2 ājānu pṛthivītattvam ānābher vārimaṇḍalam //
LiPur, 1, 86, 136.1 ākaṇṭhaṃ vahnitattvaṃ syāllalāṭāntaṃ dvijottamāḥ /
LiPur, 1, 88, 35.2 athavā dhyānasaṃyukto brahmatattvaparāyaṇaḥ //
LiPur, 1, 89, 47.1 yaḥ punastattvavettā ca brahmavid brāhmaṇottamaḥ /
LiPur, 1, 89, 116.1 dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam /
LiPur, 1, 95, 22.1 parātparataraṃ brahma tattvāt tattvatamaṃ bhavān /
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 98, 54.1 pañcaviṃśatitattvajñaḥ pārijātaḥ parāvaraḥ /
LiPur, 1, 98, 60.2 vedaśāstrārthatattvajño niyamo niyamāśrayaḥ //
LiPur, 1, 98, 88.2 tattvātattvavivekātmā vibhūṣṇur bhūtibhūṣaṇaḥ //
LiPur, 1, 104, 21.1 tīrthatattvāya sārāya tasmādapi parāya te /
LiPur, 2, 1, 22.2 jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te //
LiPur, 2, 1, 53.1 matkīrtiśravaṇe yuktā jñānatattvārthakovidāḥ /
LiPur, 2, 1, 68.2 vipañcīguṇatattvajñair vādyavidyāviśāradaiḥ //
LiPur, 2, 6, 2.1 vaktumarhasi cāsmākaṃ lomaharṣaṇa tattvataḥ /
LiPur, 2, 9, 15.2 caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ //
LiPur, 2, 9, 26.2 caturviṃśatitattvāni māyākarmaguṇā iti //
LiPur, 2, 9, 52.1 jñānatattvaṃ prayatnena yogaḥ pāśupataḥ paraḥ /
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 13, 19.2 pārthivaṃ tadvapurjñeyaṃ śarvatattvaṃ bubhutsubhiḥ //
LiPur, 2, 13, 21.1 jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
LiPur, 2, 13, 22.1 mūrtiḥ paśupatirjñeyā sā tattvaṃ vettumicchubhiḥ /
LiPur, 2, 13, 24.1 bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ /
LiPur, 2, 13, 26.1 mahādevasya sā mūrtirboddhavyā tattvacintakaiḥ /
LiPur, 2, 14, 10.2 manastattvātmakatvena sthitā sarvaśarīriṣu //
LiPur, 2, 14, 12.2 tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ //
LiPur, 2, 14, 18.2 pādendriyātmakatvena kīrtitas tattvavedibhiḥ //
LiPur, 2, 14, 24.1 rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
LiPur, 2, 14, 25.2 bhūmyātmānaṃ praśaṃsanti sarvatattvārthavedinaḥ //
LiPur, 2, 14, 31.2 śivānandaṃ tadityāhur munayas tattvadarśinaḥ //
LiPur, 2, 14, 32.1 pañcaviṃśatitattvātmā prapañce yaḥ pradṛśyate /
LiPur, 2, 14, 33.1 pañcaviṃśatitattvātmā pañcabrahmātmakaḥ śivaḥ /
LiPur, 2, 15, 6.2 śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ //
LiPur, 2, 15, 13.2 caturviṃśatitattvāni samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 15, 22.2 vikalparahitaṃ tattvaṃ paramityabhidhīyate //
LiPur, 2, 15, 24.2 trayoviṃśatitattvāni vyaktaśabdena sūrayaḥ //
LiPur, 2, 16, 1.2 punareva mahābuddhe śrotumicchāmi tattvataḥ /
LiPur, 2, 16, 26.2 śivajātāni tattvāni pañcaviṃśanmanīṣibhiḥ //
LiPur, 2, 16, 28.2 sadāśiveśvarādyāni tattvāni śivatattvataḥ //
LiPur, 2, 17, 14.2 jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ //
LiPur, 2, 20, 21.1 tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam /
LiPur, 2, 20, 32.2 śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye //
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 20, 35.2 sarvopāyavidhānajñastattvahīnasya niṣphalam //
LiPur, 2, 20, 36.1 svasaṃvedya pare tattve niścayo yasya nātmani /
LiPur, 2, 20, 37.2 tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ //
LiPur, 2, 20, 39.1 tasmāt tattvavido ye tu te muktā mocayanty api /
LiPur, 2, 20, 39.2 saṃvittijananaṃ tattvaṃ parānandasamudbhavam //
LiPur, 2, 20, 40.1 tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ /
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
LiPur, 2, 20, 47.1 kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam /
LiPur, 2, 20, 51.2 tatheśatvamiti proktaṃ sarvatattvārthabodhakam //
LiPur, 2, 20, 52.1 ayogī naiva jānāti tattvaśuddhiṃ śivātmikām //
LiPur, 2, 21, 30.1 sadāśivaṃ smareddevaṃ tattvatrayasamanvitam /
LiPur, 2, 21, 46.2 tattvaśuddhiṃ tataḥ kuryātpañcatattvaprakārataḥ //
LiPur, 2, 21, 49.1 samarcanāya tattvasya tasya bhogeśvarasya vai /
LiPur, 2, 21, 49.2 tattvatrayaprabhedena caturbhiruta vā tathā //
LiPur, 2, 21, 62.1 tāḍanaṃ kathitaṃ dvāraṃ tattvānāmapi yoginaḥ /
LiPur, 2, 21, 65.2 tattvavarṇakalāyuktaṃ bhuvanena yathākramam //
LiPur, 2, 21, 70.2 pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata //
LiPur, 2, 23, 2.1 śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat /
LiPur, 2, 24, 4.1 tattvagatamātmānaṃ vyavasthāpya tattvaśuddhiṃ pūrvavat //
LiPur, 2, 24, 4.1 tattvagatamātmānaṃ vyavasthāpya tattvaśuddhiṃ pūrvavat //
LiPur, 2, 24, 6.1 tattvaśuddhiḥ ṣaṣṭhena sadyena tṛtīyena phaḍantāddharāśuddhiḥ //
LiPur, 2, 24, 7.1 ṣaṣṭhasahitena sadyena tṛtīyena phaḍantena vāritattvaśuddhiḥ //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 26, 15.1 aṣṭatriṃśatkalādehaṃ tritattvasahitaṃ śivam /
LiPur, 2, 28, 71.2 yogino bhojayettatra śivatattvaikapāragān //
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 45, 13.2 juhuyādātmanoddhṛtya tattvabhūtāni sarvataḥ //
LiPur, 2, 46, 7.1 bhavānsarvārthatattvajño rudrabhaktaśca suvrata /
LiPur, 2, 47, 32.1 sūtre tattvatrayopete praṇavena pravinyaset /