Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5582
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ / (1.2) Par.?
śivaśāstroktamārgeṇa śivena kathitaṃ purā // (1.3) Par.?
athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate // (2.1) Par.?
śivārcanā tena hastena kāryā // (3.1) Par.?
tattvagatamātmānaṃ vyavasthāpya tattvaśuddhiṃ pūrvavat // (4.1) Par.?
kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt // (5.1) Par.?
tattvaśuddhiḥ ṣaṣṭhena sadyena tṛtīyena phaḍantāddharāśuddhiḥ // (6.1) Par.?
ṣaṣṭhasahitena sadyena tṛtīyena phaḍantena vāritattvaśuddhiḥ // (7.1) Par.?
vāhneyatṛtīyena phaḍantenāgniśuddhiḥ // (8.1) Par.?
vāyavyacaturthena ṣaṣṭhasahitena phaḍantena vāyuśuddhiḥ // (9.1) Par.?
ṣaṣṭhena sasadyena tṛtīyena phaḍantenākāśaśuddhiḥ // (10.1) Par.?
upasaṃhṛtyaivaṃ sadyaṣaṣṭhena tṛtīyena mūlena phaḍantena tāḍanaṃ tṛtīyena saṃpuṭīkṛtya grahaṇaṃ mūlameva yonibījena saṃpuṭīkṛtvā bandhanaṃ bandhaḥ // (11.1) Par.?
evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā // (12.1) Par.?
śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā // (13.1) Par.?
āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet // (14.1) Par.?
sadyena gandhaṃ vāmena vastram / (15.1) Par.?
aghoreṇa ābharaṇaṃ puruṣeṇa naivedyam / (15.2) Par.?
īśānena puṣpāṇi athābhimantrayet // (15.3) Par.?
śivagāyatryā śeṣaṃ prokṣayet // (16.1) Par.?
pañcāmṛtapañcagavyādīni brahmāṅgamūlādyair abhimantrayet // (17.1) Par.?
pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt // (18.1) Par.?
arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham // (19.1) Par.?
liṅgaśuddhi
agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet / (20.1) Par.?
pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ // (20.2) Par.?
āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet // (21.1) Par.?
ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet // (22.1) Par.?
pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ // (23.1) Par.?
pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ // (24.1) Par.?
rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet // (25.1) Par.?
puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ // (26.1) Par.?
uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet // (27.1) Par.?
mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ // (28.1) Par.?
yasya rāṣṭre tu liṅgasya mastakaṃ śūnyalakṣaṇam / (29.1) Par.?
tasyālakṣmīr mahārogo durbhikṣaṃ vāhanakṣayaḥ // (29.2) Par.?
tasmātpariharedrājā dharmakāmārthamuktaye / (30.1) Par.?
śūnye liṅge svayaṃ rājā rāṣṭraṃ caiva praṇaśyati // (30.2) Par.?
evaṃ susnāpyārghyaṃ ca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt // (31.1) Par.?
dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam // (32.1) Par.?
ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet // (33.1) Par.?
mūlena namaskāraṃ vijñāpyāvāhanasthāpanasaṃnirodhasānnidhyapādyācamanīyārghyagandhapuṣpadhūpanaivedyācamanīyahastodvartanamukhavāsādyupacārayuktaṃ brahmāṅgabhogamārgeṇa pūjayet // (34.1) Par.?
sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ / (35.1) Par.?
daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya // (35.2) Par.?
ādau cānte ca saṃpūjyo vighneśo jagadīśvaraḥ / (36.1) Par.?
daivataiśca dvijaiścaiva sarvakarmārthasiddhaye // (36.2) Par.?
yaḥ śivaṃ pūjayedevaṃ liṅge vā sthaṇḍile'pi vā / (37.1) Par.?
sa yāti śivasāyujyaṃ varṣamātreṇa karmaṇā // (37.2) Par.?
liṅgārcakaśca ṣaṇmāsānnātra kāryā vicāraṇā / (38.1) Par.?
sapta pradakṣiṇāḥ kṛtvā daṇḍavat praṇamed budhaḥ // (38.2) Par.?
pradakṣiṇakramapādena aśvamedhaphalaṃ śatam / (39.1) Par.?
tasmāt sampūjayennityaṃ sarvakarmārthasiddhaye // (39.2) Par.?
bhogārthī bhogamāpnoti rājyārthī rājyamāpnuyāt / (40.1) Par.?
putrārthī tanayaṃ śreṣṭhaṃ rogī rogātpramucyate // (40.2) Par.?
yānyāṃścintayate kāmāṃs tānprāpnoti mānavaḥ // (41.1) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge caturviṃśo 'dhyāyaḥ // (42.1) Par.?
Duration=0.17402601242065 secs.