Occurrences

Tantrasāra

Tantrasāra
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 15.0 na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti //
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 6.3 na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 8.0 nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā //
TantraS, 4, 14.0 abhyāsaś ca pare tattve śivātmani svasvabhāve na sambhavaty eva //
TantraS, 4, 18.0 paratattve tu na kiṃcit apāsyam iti uktam //
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 9.1 svaprakāśaṃ samastātmatattvaṃ mātrādikaṃ trayam /
TantraS, 5, 17.0 tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati //
TantraS, 6, 4.1 deśādhvasthitis tu tattvapurakalātmanā iti bhaviṣyati svāvasare //
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 6, 48.0 māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam //
TantraS, 6, 51.0 sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṃ sā ca anāśrite //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 3.0 tatra pṛthivītattvaṃ śatakoṭipravistīrṇaṃ brahmāṇḍagolakarūpam //
TantraS, 7, 7.0 tato dharātattvād daśaguṇaṃ jalatattvam //
TantraS, 7, 7.0 tato dharātattvād daśaguṇaṃ jalatattvam //
TantraS, 7, 10.0 ahaṃkārāt śataguṇaṃ buddhitattvam //
TantraS, 7, 11.0 tataḥ sahasradhā prakṛtitattvam etāvat prakṛtyaṇḍam //
TantraS, 7, 13.0 prakṛtitattvāt puruṣatattvaṃ ca daśasahasradhā //
TantraS, 7, 13.0 prakṛtitattvāt puruṣatattvaṃ ca daśasahasradhā //
TantraS, 7, 15.0 niyater uttarottaraṃ daśalakṣadhā kalātattvāntam //
TantraS, 7, 17.0 kalātattvāt koṭidhā māyā etāvat māyāṇḍam //
TantraS, 7, 18.0 māyātattvāt śuddhavidyā daśakoṭiguṇitā //
TantraS, 7, 19.0 vidyātattvād īśvaratattvaṃ śatakoṭidhā //
TantraS, 7, 19.0 vidyātattvād īśvaratattvaṃ śatakoṭidhā //
TantraS, 7, 20.0 īśvaratattvāt sādākhyaṃ sahasrakoṭidhā //
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //
TantraS, 7, 23.0 evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante //
TantraS, 7, 24.0 yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ //
TantraS, 7, 24.0 yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ //
TantraS, 7, 25.0 śivatattvaṃ punar aparimeyaṃ sarvādhvottīrṇaṃ sarvādhvavyāpakaṃ ca //
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 3.0 tatra eṣāṃ tattvānāṃ kāryakāraṇabhāvo darśyate sa ca dvividhaḥ //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 16.0 citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti //
TantraS, 8, 17.0 atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā //
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 20.0 rāgatattvaṃ tu karmāvacchinno 'bhilāṣaḥ //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 26.0 evaṃ kalāditattvānāṃ dharāntānām api dvairūpyaṃ nirūpyam //
TantraS, 8, 31.0 evaṃ sthite māyātattvāt viśvaprasavaḥ //
TantraS, 8, 43.0 evaṃ kalātattvam eva kiṃcitkartṛtvadāyi na ca //
TantraS, 8, 48.0 kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
TantraS, 8, 61.0 tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam //
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 8, 66.0 sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet //
TantraS, 8, 67.0 tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ //
TantraS, 8, 67.0 tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 8, 92.0 asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 3.0 eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 19.0 puṃsaḥ prabhṛti kalātattvāntaṃ trayodaśadhā //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 53.0 svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakᄆptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 2.0 kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt //
TantraS, 10, 3.0 tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti //
TantraS, 10, 8.0 pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam //
TantraS, 10, 10.0 svatantraṃ tu paraṃ tattvaṃ tatrāpi yat aprameyaṃ tat kalātītam //
TantraS, 10, 11.0 evaṃ pañcaiva kalāḥ ṣaṭtriṃśattattvāni //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 10, 16.0 vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ //
TantraS, 10, 17.0 evaṃ navatattvādy api ūhayet iti //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, Trayodaśam āhnikam, 18.0 tatra parameśvarasvātantryam eva mūrtyābhāsanayā diktattvam avabhāsayati //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Trayodaśam āhnikam, 30.0 yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Caturdaśam āhnikam, 22.0 tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, Caturdaśam āhnikam, 26.0 evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ //
TantraS, Caturdaśam āhnikam, 27.0 bhogecchoḥ bhogasthāne yojanikārtham aparā śuddhatattvasṛṣṭyartham anyā //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
TantraS, Viṃśam āhnikam, 34.0 tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //