Occurrences

Pāśupatasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Ānandakanda
Paraśurāmakalpasūtra

Pāśupatasūtra
PāśupSūtra, 4, 22.0 tatpuruṣāya vidmahe //
Liṅgapurāṇa
LiPur, 1, 72, 142.2 tatpuruṣāya namo'stu īśānāya namonamaḥ //
LiPur, 1, 95, 50.2 puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 48, 5.2 tatpuruṣāya vidmahe vāgviśuddhāya dhīmahi /
LiPur, 2, 48, 7.1 tatpuruṣāya vidmahe mahādevāya dhīmahi /
LiPur, 2, 48, 8.1 tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi /
Matsyapurāṇa
MPur, 95, 11.2 stanau tatpuruṣāyeti tatheśānāya codaram //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 22, 5.0 tatpuruṣāyeti caturthī //
Garuḍapurāṇa
GarPur, 1, 7, 6.12 oṃ hraiṃ tatpuruṣāya namaḥ /
GarPur, 1, 21, 6.1 oṃ haiṃ tatpuruṣāyaiva nivṛttiśca pratiṣṭhā ca vidyā śāntirna kevalā //
GarPur, 1, 40, 10.1 oṃ hāṃ tatpuruṣāya namaḥ /
Ānandakanda
ĀK, 1, 2, 157.10 hrīṃ tatpuruṣāya namaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //