Occurrences

Carakasaṃhitā
Mahābhārata
Kāvyālaṃkāra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasādhyāya
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 21, 59.1 rātrisvabhāvaprabhavā matā yā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ /
Ca, Sū., 23, 30.1 teṣāṃ saṃtarpaṇaṃ tajjñaiḥ punarākhyātamauṣadham /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Mahābhārata
MBh, 1, 2, 15.3 trayaśca turagāstajjñaiḥ pattir ityabhidhīyate //
MBh, 2, 5, 94.1 pṛṣṭo gṛhītastatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ /
MBh, 3, 99, 20.2 ye santi keciddhi vasuṃdharāyāṃ tapasvino dharmavidaś ca tajjñāḥ /
MBh, 3, 269, 3.2 antardhānavadhaṃ tajjñaścakāra sa vibhīṣaṇaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 33.1 tajjñaiḥ kāvyaprayogeṣu tat prāduṣkṛtam anyathā /
Suśrutasaṃhitā
Su, Śār., 6, 30.1 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam /
Su, Utt., 47, 20.1 liṅgaṃ parasya tu madasya vadanti tajjñāstṛṣṇāṃ rujāṃ śirasi sandhiṣu cāpi bhedam /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 6.1 muhur gṛṇanto vacasānurāgaskhalatpadenāsya kṛtāni tajjñāḥ /
BhāgPur, 3, 11, 21.2 tam evāhur yugaṃ tajjñā yatra dharmo vidhīyate //
Rasaratnasamuccaya
RRS, 8, 89.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
Rasādhyāya
RAdhy, 1, 2.1 gurubhyaḥ kiṃcidākarṇya tajjñaiḥ saṃsṛjya kiṃcana /
RAdhy, 1, 30.2 aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //
RAdhy, 1, 259.2 iyaṃ hemadrutir jātā tajjñairniṣpāditā kila //
RAdhy, 1, 263.1 ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /
RAdhy, 1, 298.2 dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //
RAdhy, 1, 377.1 tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /
RAdhy, 1, 419.2 dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //
RAdhy, 1, 425.2 tṛtīyapariṇā tajjñaiḥ khyātā dhānyābhrakā drutiḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.2 parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 43.1 tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ /
Ānandakanda
ĀK, 1, 25, 106.1 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
Mugdhāvabodhinī
MuA zu RHT, 18, 1.2, 1.2 vedha ityucyate tajjñaiḥ sa ca naikavidhaḥ smṛtaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 5.2 tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti //
SkPur (Rkh), Revākhaṇḍa, 228, 12.2 naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham //