Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 7.2 tatra rasā daradābhrakasasyakacapalādayo ratnāni ca /
RKDh, 1, 1, 30.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RKDh, 1, 1, 46.1 adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 68.1 sūkṣmacchidrānvitāṃ tatra samāropya tripādikām /
RKDh, 1, 1, 68.2 tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //
RKDh, 1, 1, 76.2 tatra saikatayantraṃ rasendracūḍāmaṇau /
RKDh, 1, 1, 77.3 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RKDh, 1, 1, 82.3 kūpī ca tatraiva kācamṛttikayoḥ kūpī hemno 'yastārayorapi iti kvacit //
RKDh, 1, 1, 90.2 ā kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet //
RKDh, 1, 1, 93.1 tatraikasyāṃ kṣipetsūtam anyasyāṃ gandhacūrṇakam /
RKDh, 1, 1, 94.4 vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām //
RKDh, 1, 1, 96.1 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
RKDh, 1, 1, 100.1 liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /
RKDh, 1, 1, 103.1 tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /
RKDh, 1, 1, 103.2 tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /
RKDh, 1, 1, 116.1 tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /
RKDh, 1, 1, 119.3 kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //
RKDh, 1, 1, 126.2 tatra svedyaṃ vinikṣipya tanmukhaṃ prapidhāya ca //
RKDh, 1, 1, 129.2 tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca //
RKDh, 1, 1, 130.1 adho'gniṃ jvālayettatra tat syāt kandukayantrakam /
RKDh, 1, 1, 135.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RKDh, 1, 1, 147.1 tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam /
RKDh, 1, 1, 154.2 sammukhīnatayā tatra vidhānajño bhiṣagvaraḥ //
RKDh, 1, 1, 158.1 pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /
RKDh, 1, 1, 234.1 punaśca tatraiva /
RKDh, 1, 1, 249.3 tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet //
RKDh, 1, 2, 35.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RKDh, 1, 2, 38.2 kalaśīṃ tatra vibhajet puṭanadravyapūritām //
RKDh, 1, 2, 43.1 etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /
RKDh, 1, 2, 43.1 etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /
RKDh, 1, 2, 45.1 tatrāyasi pacanīye pañcapalādau trayodaśapale kānte /
RKDh, 1, 2, 49.1 tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RKDh, 1, 2, 51.1 tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
RKDh, 1, 2, 56.3 kaphapittānilaprāyā dehāstatra mahītale /
RKDh, 1, 2, 56.4 patitā dānavāstatra pradeśāścāpi tādṛśāḥ /
RKDh, 1, 2, 60.4 vedikavidhinā vahniṃ nidhāya hutvāhutīstatra /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 7.4 tathā ca tatraiva /
RKDh, 1, 5, 12.1 abhrakātṣoḍaśāṃśena hyekaikaṃ tatra nikṣipet /
RKDh, 1, 5, 20.1 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet /
RKDh, 1, 5, 33.1 kalpitaṃ dvividhaṃ tatra śuddhamiśravibhedataḥ /
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 99.9 punaśca tatraiva /