Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 34.1 tatratatra caturvaktrā brahmāṇo harayo bhavāḥ /
LiPur, 1, 3, 34.1 tatratatra caturvaktrā brahmāṇo harayo bhavāḥ /
LiPur, 1, 4, 16.1 ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam /
LiPur, 1, 4, 37.2 tatra vaimānikānāṃ tu aṣṭāviṃśatikoṭayaḥ //
LiPur, 1, 4, 58.1 bhūrbhuvaḥsvarmahastatra naśyate cordhvato na ca /
LiPur, 1, 7, 10.1 tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ /
LiPur, 1, 7, 10.1 tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ /
LiPur, 1, 8, 43.2 tatraikacittatā dhyānaṃ pratyayāntaravarjitam //
LiPur, 1, 8, 112.2 ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam //
LiPur, 1, 9, 33.1 yatrecchati jagatyasmiṃstatrāsya jaladarśanam /
LiPur, 1, 11, 9.1 tatra te munayaḥ sarve sadyojātaṃ maheśvaram /
LiPur, 1, 13, 5.1 tato dhyānagatastatra brahmā māheśvarīṃ varām /
LiPur, 1, 15, 22.2 sakūrcaṃ sarvaratnāḍhyaṃ kṣiptvā tatraiva kāñcanam //
LiPur, 1, 16, 17.2 evaṃ dhyānagataṃ tatra praṇamantaṃ pitāmaham //
LiPur, 1, 17, 49.1 tadā samabhavattatra nādo vai śabdalakṣaṇaḥ /
LiPur, 1, 19, 14.2 evamuktvā sa bhagavāṃstatraivāntaradhīyata //
LiPur, 1, 19, 16.1 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ /
LiPur, 1, 20, 7.1 evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā /
LiPur, 1, 20, 36.2 atyuṣṇaś cātiśītaś ca vāyustatra vavau punaḥ //
LiPur, 1, 20, 77.2 niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ //
LiPur, 1, 23, 10.2 tatrāpi ca mahāsattva tvayāhaṃ niyatātmanā //
LiPur, 1, 23, 15.1 tatrāpi ca mahāsattva yogayuktena cetasā /
LiPur, 1, 23, 16.1 tatra tatpuruṣatvena vijñāto 'haṃ tvayā punaḥ /
LiPur, 1, 23, 19.2 tatrāhaṃ kālasaṃkāśaḥ kālo lokaprakālakaḥ //
LiPur, 1, 23, 34.1 pañcamastu janastatra ṣaṣṭhaś ca tapa ucyate /
LiPur, 1, 24, 14.1 tatra śiṣyāḥ śikhāyuktā bhaviṣyanti tadā mama /
LiPur, 1, 24, 18.2 tatrāpi mama te śiṣyā nāmataḥ parikīrtitāḥ //
LiPur, 1, 24, 21.2 tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ //
LiPur, 1, 24, 24.2 tatrāpi mama te putrāścatvāro 'pi tapodhanāḥ //
LiPur, 1, 24, 32.2 tatrāpi mama te śiṣyā yogātmāno dṛḍhavratāḥ //
LiPur, 1, 24, 37.2 tatrāpi mama te putrā bhaviṣyanti yuge tathā //
LiPur, 1, 24, 40.2 tatrāpi mama te putrā yogātmāno dṛḍhavratāḥ //
LiPur, 1, 24, 44.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 50.1 tatrāpi mama te putrā bhaviṣyanti dṛḍhavratāḥ /
LiPur, 1, 24, 53.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 57.1 tatrāpi mama te putrā bhasmasnānānulepanāḥ /
LiPur, 1, 24, 61.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 63.2 tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike //
LiPur, 1, 24, 65.1 tatrāpi mama te putrā bhaviṣyanti kalau tadā /
LiPur, 1, 24, 68.2 tatra vedaśiro nāma astraṃ tatpārameśvaram //
LiPur, 1, 24, 70.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 72.2 tatra yogapradānāya bhaktānāṃ ca yatātmanām //
LiPur, 1, 24, 74.1 tatrāpi mama te putrā bhaviṣyanti ca yoginaḥ /
LiPur, 1, 24, 78.2 tatrāpi mama te putrā yogajñā brahmavādinaḥ //
LiPur, 1, 24, 88.2 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ //
LiPur, 1, 24, 92.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 96.2 tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ //
LiPur, 1, 24, 97.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 101.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 105.2 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ //
LiPur, 1, 24, 109.1 tatra kālaṃ jariṣyāmi tadā girivarottame /
LiPur, 1, 24, 110.1 tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ /
LiPur, 1, 24, 113.1 tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 116.1 tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ /
LiPur, 1, 24, 119.1 tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ /
LiPur, 1, 24, 122.2 tatrāpi mama te śiṣyā bhaviṣyanti tapodhanāḥ //
LiPur, 1, 24, 131.1 tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ /
LiPur, 1, 24, 140.1 tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ /
LiPur, 1, 24, 149.2 punaḥ samprekṣya deveśaṃ tatraivāntaradhīyata //
LiPur, 1, 28, 3.1 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ /
LiPur, 1, 28, 22.2 evaṃ vibhurvinirdiṣṭo dhyānaṃ tatraiva cintanam //
LiPur, 1, 32, 8.2 tvāmeva tatra paśyāmo brahmaṇā kathitaṃ tathā //
LiPur, 1, 35, 13.1 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim /
LiPur, 1, 36, 60.2 dṛṣṭvaitadakhilaṃ tatra cyāvanir vismitaṃ tadā //
LiPur, 1, 37, 40.2 janārdanaṃ jagannāthastatraivāntaradhīyata //
LiPur, 1, 38, 11.1 vibhuścānugrahaṃ tatra kaumārakam adīnadhīḥ /
LiPur, 1, 39, 48.1 tatrāpi jagṛhuḥ sarve cānyonyaṃ krodhamūrchitāḥ /
LiPur, 1, 39, 51.2 paśuyajñaṃ na sevante kecittatrāpi suvratāḥ //
LiPur, 1, 40, 1.3 sādhayanti narāstatra tamasā vyākulendriyāḥ //
LiPur, 1, 40, 18.1 sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau /
LiPur, 1, 40, 62.2 tatra saṃdhyāṃśake kāle samprāpte tu yugāntike //
LiPur, 1, 40, 77.1 sapta saptarṣibhiścaiva tatra te tu vyavasthitāḥ /
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 42, 13.2 somaḥ somopamaḥ prītastatraivāntaradhīyata //
LiPur, 1, 44, 3.3 asaṃkhyātā mahātmānastatrājagmurmudā yutāḥ //
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 44, 40.1 labdhaṃ śaśiprabhaṃ chatraṃ tayā tatra vibhūṣitam /
LiPur, 1, 46, 12.1 yajanti satataṃ tatra viśvasya prabhavaṃ harim /
LiPur, 1, 46, 29.2 teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai //
LiPur, 1, 46, 45.2 varṇāśramācārayutāḥ prajāstatra niveśitāḥ //
LiPur, 1, 47, 5.1 ramyastu pañcamas tatra hiraṇmān ṣaṣṭha ucyate /
LiPur, 1, 47, 17.2 tatra teṣāṃ mahādevaḥ sānnidhyaṃ kurute sadā //
LiPur, 1, 48, 23.1 harestadardhaṃ vistīrṇaṃ vimānaṃ tatra so'pi ca /
LiPur, 1, 48, 28.2 bālasūryapratīkāśaṃ vimānaṃ tatra śobhanam //
LiPur, 1, 48, 32.2 tatra jambūphalāhārāḥ keciccāmṛtabhojanāḥ //
LiPur, 1, 49, 11.1 dīrghāṇi tatra catvāri madhyatastadilāvṛtam /
LiPur, 1, 51, 7.2 tatra bhūtavanaṃ nāma nānābhūtagaṇālayam //
LiPur, 1, 51, 8.2 dīptamāyatanaṃ tatra mahāmaṇivibhūṣitam //
LiPur, 1, 51, 16.2 tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate //
LiPur, 1, 51, 19.1 upendrapramukhaiścānyaiḥ pūjitastatra śaṃkaraḥ /
LiPur, 1, 51, 21.1 tatrāpi devadevasya bhavasyāyatanaṃ mahat /
LiPur, 1, 51, 26.2 vaiḍūryamaṇisampannaṃ tatrāste śaṅkaro 'vyayaḥ //
LiPur, 1, 51, 28.1 tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe /
LiPur, 1, 51, 29.2 tatrāpi śatadhā kṛtvā hyātmānaṃ cāmbayā saha //
LiPur, 1, 52, 7.2 tatrāsīno yataḥ śarvaḥ sāmbaḥ saha gaṇeśvaraiḥ //
LiPur, 1, 52, 18.1 varṣāṇāṃ tatra jīvanti aśvatthāśanajīvanāḥ /
LiPur, 1, 52, 24.1 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam /
LiPur, 1, 52, 24.2 tatra candraprabhaṃ śambhorvimānaṃ candramaulinaḥ //
LiPur, 1, 52, 37.1 daśavarṣasahasrāṇi tatra jīvanti mānavāḥ /
LiPur, 1, 52, 38.1 na tatra sūryastapati na te jīryanti mānavāḥ /
LiPur, 1, 52, 40.2 devalokāgatāstatra jāyante hyajarāmarāḥ //
LiPur, 1, 52, 43.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
LiPur, 1, 53, 10.1 tatra sākṣādvṛṣāṅkastu viśveśo vimalaḥ śivaḥ /
LiPur, 1, 54, 28.1 kulālacakranābhistu yathā tatraiva vartate /
LiPur, 1, 54, 55.2 tadārṇavamabhūtsarvaṃ tatra śete niśīśvaraḥ //
LiPur, 1, 59, 8.1 svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ /
LiPur, 1, 60, 8.2 tataḥ saṃjāyate sarvaṃ tatraiva pravilīyate //
LiPur, 1, 61, 7.1 ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam /
LiPur, 1, 62, 28.1 tataḥ praśemuḥ sarvatra vighnarūpāṇi tatra vai /
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 64, 9.1 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī /
LiPur, 1, 64, 23.2 vasiṣṭhaṃ muniśārdūlaṃ tatraivāntaradhīyata //
LiPur, 1, 64, 106.2 anugṛhyātha śākteyaṃ tatraivāntaradhīyata //
LiPur, 1, 67, 25.1 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ /
LiPur, 1, 68, 10.2 tasya putraśatānyāsanpañca tatra mahārathāḥ //
LiPur, 1, 69, 19.2 nāsti vyādhibhayaṃ tatra nāvṛṣṭibhayamapyuta //
LiPur, 1, 70, 40.2 ekādaśaṃ manastatra svaguṇenobhayātmakam //
LiPur, 1, 70, 134.2 niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan //
LiPur, 1, 70, 134.2 niṣiktā yatra yatrāsaṃs tatra tatrācalābhavan //
LiPur, 1, 70, 327.2 tatra yā sā mahābhāgā śaṅkarasyārdhakāyinī //
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 71, 21.2 mayaś ca balavāṃstatra daityadānavapūjitaḥ //
LiPur, 1, 71, 22.2 ālayaṃ cātmanaḥ kṛtvā tatrāste balavāṃstadā //
LiPur, 1, 71, 131.2 trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam //
LiPur, 1, 71, 146.2 tatrāntarbaddhamālā sā muktāphalamayī śubhā //
LiPur, 1, 71, 151.2 puṣpairnānāvidhaistatra bhāti pṛṣṭhaṃ vṛṣasya tat //
LiPur, 1, 72, 18.2 tatratatra kṛtasthānāḥ śobhayāṃcakrire ratham //
LiPur, 1, 72, 18.2 tatratatra kṛtasthānāḥ śobhayāṃcakrire ratham //
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 72, 100.1 jagattrayaṃ sarvamivāparaṃ tat puratrayaṃ tatra vibhāti samyak /
LiPur, 1, 72, 116.2 ye pūjayanti tatrāpi daityā rudraṃ sabāndhavāḥ //
LiPur, 1, 75, 5.2 ubhābhyāṃ mucyate yogī tatrānandamayo bhavet //
LiPur, 1, 75, 39.1 ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam /
LiPur, 1, 76, 5.2 tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ //
LiPur, 1, 76, 11.1 ahaṅkāramahaṅkārāttanmātrāṇi tu tatra vai /
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 26.2 tatra bhuktvā mahābhogān yāvad ābhūtasaṃplavam //
LiPur, 1, 76, 34.2 tatra bhuktvā mahābhogān yāvadābhūtasaṃplavam //
LiPur, 1, 76, 35.1 jñānaṃ vicārato labdhvā rudrebhyastatra mucyate /
LiPur, 1, 76, 37.2 tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ //
LiPur, 1, 76, 40.1 bhuktvā tu vipulāṃstatra bhogān yugaśataṃ naraḥ /
LiPur, 1, 76, 40.2 jñānayogaṃ samāsādya tatraiva ca vimucyate //
LiPur, 1, 76, 54.2 tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ //
LiPur, 1, 76, 55.1 jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate //
LiPur, 1, 77, 71.1 tatrāvāhya mahādevaṃ navaśaktisamanvitam /
LiPur, 1, 77, 90.1 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam /
LiPur, 1, 77, 103.1 tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ /
LiPur, 1, 80, 36.1 tatraiva dadṛśurdevā vṛndaṃ rudragaṇasya ca /
LiPur, 1, 80, 48.2 śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata //
LiPur, 1, 81, 11.2 tatra bhaktyā yathānyāyam arcayed bilvapatrakaiḥ //
LiPur, 1, 83, 19.2 bhuktvā sa vipulān lokān tatraiva sa vimucyate //
LiPur, 1, 85, 181.1 kurvanpatatyadho gatvā tatraiva parivartate /
LiPur, 1, 86, 51.2 aparā tatra ṛgvedo yajurvedo dvijottamāḥ //
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 86, 96.1 ekatvamapi nāstyeva dvaitaṃ tatra kutastvaho /
LiPur, 1, 88, 8.1 tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam /
LiPur, 1, 88, 11.2 sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam //
LiPur, 1, 88, 12.2 tatra sūkṣmapravṛttistu pañcabhūtātmikā punaḥ //
LiPur, 1, 88, 32.1 rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva mucyate /
LiPur, 1, 88, 52.2 jāyate mānuṣastatra yathārūpaṃ yathāvayaḥ //
LiPur, 1, 88, 69.1 kulālacakravadbhrāntastatraiva parivartate /
LiPur, 1, 88, 70.1 vijñeyastāmaso nāma tatraiva parivartate /
LiPur, 1, 89, 3.2 yastatrāthāpramattaḥ syātsa munirnāvasīdati //
LiPur, 1, 89, 4.2 avamāno 'mṛtaṃ tatra sanmāno viṣamucyate //
LiPur, 1, 91, 42.1 śrotre manasi buddhau ca tatra vakṣasi dhārayet /
LiPur, 1, 91, 63.1 tatra caiṣā tu yā mātrā plutā nāmopadiśyate /
LiPur, 1, 92, 6.2 avimukteśvaraṃ liṅgaṃ vāsaṃ tatra cakāra saḥ //
LiPur, 1, 92, 9.1 devodyāne vasettatra śarvodyānamanuttamam /
LiPur, 1, 92, 54.1 dhyāyantastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam /
LiPur, 1, 92, 154.1 tatraiva pāduke divye madīye ca bileśvare /
LiPur, 1, 92, 154.2 tatra śṛṅgāṭakākāraṃ śṛṅgāṭācalamadhyame //
LiPur, 1, 92, 161.1 tatrāpi tīrthaṃ tīrthajñe vyomaliṅgaṃ ca paśya me /
LiPur, 1, 92, 165.1 tatra pitrā suśailena sthāpitaṃ tvacaleśvaram /
LiPur, 1, 92, 187.2 tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ //
LiPur, 1, 93, 10.1 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
LiPur, 1, 95, 15.2 tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ //
LiPur, 1, 96, 16.1 jagāma raṃhasā tatra yatrāste narakesarī /
LiPur, 1, 96, 26.2 āgato'si yatastatra gaccha tvaṃ mā hitaṃ vada /
LiPur, 1, 96, 114.2 apaśyan sarvabhūtānāṃ tatraivāntaradhīyata //
LiPur, 1, 96, 127.1 atastatra paṭhedvidvāñchivabhakto dṛḍhavrataḥ /
LiPur, 1, 98, 161.2 hṛtapuṣpo haristatra kimidaṃ tvabhyacintayat //
LiPur, 1, 98, 163.1 tatastatra vibhurdṛṣṭvā tathābhūtaṃ haro harim /
LiPur, 1, 100, 42.2 devo 'pi tatra bhagavān antarikṣe vṛṣadhvajaḥ //
LiPur, 1, 102, 51.1 tatra te stambhitāstena tathaiva surasattamāḥ /
LiPur, 1, 102, 61.2 sādhu sādhviti samprocya tayā tatraiva cārcitam //
LiPur, 1, 103, 12.2 udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ //
LiPur, 1, 103, 24.2 tatrājagmus tathā devāste sarve śaṅkaraṃ bhavam //
LiPur, 1, 103, 34.1 sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ /
LiPur, 1, 103, 35.2 ratnānyādāya vādyāṃś ca tatrājagmustadā puram //
LiPur, 1, 103, 36.1 ṛṣayaḥ kṛtsnaśastatra devagītāstapodhanāḥ /
LiPur, 1, 103, 59.2 jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ //
LiPur, 1, 103, 79.2 tatraiva bhagavān jāto gajavaktro vināyakaḥ //
LiPur, 1, 106, 27.1 tatra sabrahmakā devāḥ sendropendrāḥ samantataḥ /
LiPur, 1, 107, 15.1 kṣīraṃ tatra kuto 'smākaṃ mahādevo na pūjitaḥ /
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
LiPur, 1, 107, 64.2 dattvepsitaṃ hi viprāya tatraivāntaradhīyata //
LiPur, 1, 108, 4.1 putrārthaṃ bhagavāṃstatra tapastaptuṃ jagāma ca /
LiPur, 1, 108, 4.2 āśramaṃ copamanyorvai dṛṣṭavāṃstatra taṃ munim //
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 1, 12.2 bhaktiyogaṃ samāpanno bhikṣāmātraṃ hi tatra vai //
LiPur, 2, 1, 13.1 tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā /
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 1, 18.1 viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
LiPur, 2, 1, 18.2 tatraiva mālavo nāma vaiśyo viṣṇuparāyaṇaḥ //
LiPur, 2, 1, 43.2 tatra nārāyaṇo devaḥ śvetadvīpanivāsibhiḥ //
LiPur, 2, 1, 67.2 evamuktvā haristatra samāje lokapūjitaḥ //
LiPur, 2, 1, 73.2 tatrāsīno yathāyogaṃ nānāmūrcchāsamanvitam //
LiPur, 2, 1, 77.2 cintām āpedivāṃstatra śokamūrcchākulātmakaḥ //
LiPur, 2, 1, 82.1 tatra yatkṛtavānviṣṇustacchṛṇuṣva narādhipa //
LiPur, 2, 3, 11.1 snigdhakaṇṭhasvarās tatra samāsīnā mudānvitāḥ /
LiPur, 2, 3, 21.2 gāne cedvartate brahman tatra tvaṃ vetsyase cirāt //
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 33.2 tato rājñaḥ samādeśāccārāstatra samāgatāḥ //
LiPur, 2, 3, 47.3 evamuktvā yamo vidvāṃstatraivāntaradhīyata //
LiPur, 2, 3, 50.1 adrākṣaṃ taṃ nṛpaṃ tatra sarvametanmamoktavān /
LiPur, 2, 3, 55.2 gānācāryo 'bhavaṃ tatra gandharvādyāḥ samāgatāḥ //
LiPur, 2, 3, 59.1 śikṣākrameṇa saṃyuktastatra gānam aśikṣayat /
LiPur, 2, 3, 76.2 tatra śrutvā tu bhagavānnāradaṃ prāha mādhavaḥ //
LiPur, 2, 3, 80.2 tatra tvāṃ gītasampannaṃ kariṣyāmi mahāvratam //
LiPur, 2, 3, 88.1 tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum /
LiPur, 2, 3, 90.2 vīṇāmādāya tatrastho hyagāyata mahāmuniḥ //
LiPur, 2, 3, 91.1 svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ /
LiPur, 2, 3, 92.1 śikṣayāmāsa bahuśastatra tatra mahāmatiḥ /
LiPur, 2, 3, 92.1 śikṣayāmāsa bahuśastatra tatra mahāmatiḥ /
LiPur, 2, 3, 107.1 evamukto munistatra yathāyogaṃ cacāra saḥ /
LiPur, 2, 4, 4.3 yatrāste viṣṇubhaktastu tatra nārāyaṇaḥ sthitaḥ //
LiPur, 2, 5, 15.2 tatra nārāyaṇo devastāmāha puruṣottamaḥ //
LiPur, 2, 5, 69.1 pariṇetumanās tatra gato 'smi vacanaṃ śṛṇu /
LiPur, 2, 5, 71.2 ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ //
LiPur, 2, 5, 79.1 tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
LiPur, 2, 5, 93.1 yatrāsīnau mahātmānau tatrāgamya sthitā tadā /
LiPur, 2, 5, 95.1 saṃbhrāntamānasā tatra pravātakadalī yathā /
LiPur, 2, 5, 102.2 pāṇiṃ sthitamamuṃ tatra paśyāmi śubhamūrdhajam //
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
LiPur, 2, 5, 105.2 prāha tāṃ parvatastatra tasya vakṣaḥsthale śubhe //
LiPur, 2, 5, 111.2 bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam //
LiPur, 2, 5, 126.2 mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti //
LiPur, 2, 5, 127.2 śṛṇvatorubhayostatra prāha dāmodaro vacaḥ //
LiPur, 2, 5, 130.2 tatra sā śrīmatī nūnam adṛṣṭvā munisattamau //
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
LiPur, 2, 5, 148.2 tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā //
LiPur, 2, 6, 10.2 bhasmāṅgino vā yatrāsaṃstatra tatra bhayārditā //
LiPur, 2, 6, 10.2 bhasmāṅgino vā yatrāsaṃstatra tatra bhayārditā //
LiPur, 2, 6, 14.1 tatrāyāntaṃ mahātmānaṃ mārkaṇḍeyamapaśyata /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 40.2 rudrabhaktirvinindā ca tatraiva viśa nirbhayaḥ //
LiPur, 2, 6, 42.2 bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 43.2 ahutvā vidhivadyatra tatra nityaṃ samāviśa //
LiPur, 2, 6, 44.2 gṛhe yasmin samāsante deśe vā tatra saṃviśa //
LiPur, 2, 6, 55.1 bauddhaṃ vā biṃbamāsādya tatra pūrṇaṃ samāviśa /
LiPur, 2, 6, 75.1 brahmarṣirbrahmasaṃkāśas tatraivāntarddhim ātanot /
LiPur, 2, 6, 80.2 ityuktvā tvāviśattatra pātālaṃ bilayogataḥ //
LiPur, 2, 7, 24.2 aitareye sthite tatra brāhmaṇā mohitāstadā //
LiPur, 2, 17, 22.2 ityādau bhagavānuktvā tatraivāntaradhīyata //
LiPur, 2, 18, 37.1 tatrāpi dahraṃ gaganam oṅkāraṃ parameśvaram /
LiPur, 2, 20, 4.2 ityuktvā bhagavān rudrastatraivāntaradhātsvayam //
LiPur, 2, 20, 11.2 śatakoṭipramāṇena tatra pūjā kathaṃ vibhoḥ //
LiPur, 2, 25, 19.2 paścimottarato nītvā tatra cājyaṃ pratāpayet //
LiPur, 2, 25, 20.2 tānsarvāṃstatra niḥkṣipya cāgre cājyaṃ nidhāpayet //
LiPur, 2, 25, 102.2 ājyenāhutayastatra mūlenaiva daśaiva tu //
LiPur, 2, 26, 10.2 śaktyāmṛtamaye brahmakalāṃ tatra prakalpayet //
LiPur, 2, 27, 14.2 sahasrāṇāṃ dvayaṃ tatra śatānāṃ ca catuṣṭayam //
LiPur, 2, 27, 19.1 kamalaṃ cālikhettatra hastamātreṇa śobhanam /
LiPur, 2, 28, 3.1 tavāstīti sakṛccoktvā tatraivāntaradhīyata /
LiPur, 2, 28, 4.2 tatra devaṃ hiraṇyābhaṃ yogaiśvaryasamanvitam //
LiPur, 2, 28, 45.1 tau vālukābhiḥ sampūrya śivaṃ tatra viniṣkṣipet /
LiPur, 2, 28, 71.2 yogino bhojayettatra śivatattvaikapāragān //
LiPur, 2, 28, 73.2 dhārayettatra bhūpālaṃ ghaṭikaikāṃ vidhānataḥ //
LiPur, 2, 28, 74.2 ghaṭikārdhaṃ tadardhaṃ vā tatraivāsanam ārabhet //
LiPur, 2, 28, 78.1 svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet /
LiPur, 2, 28, 79.2 tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam //
LiPur, 2, 28, 88.1 sahasrakalaśaistatra secayetparameśvaram /
LiPur, 2, 35, 8.2 savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet //
LiPur, 2, 41, 5.1 vṛṣāṅkaṃ kārayettatra kiṅkiṇīvalayāvṛtam /
LiPur, 2, 41, 6.1 vṛṣendraṃ sthāpayettatra paścimāmukham agrataḥ /
LiPur, 2, 43, 10.2 snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam //
LiPur, 2, 46, 11.1 evamuktvā sthiteṣveva teṣu sarveṣu tatra ca /
LiPur, 2, 50, 33.2 tatrāgniṃ sthāpayettūṣṇīṃ brahmacaryaparāyaṇaḥ //