Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 3.1 tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ //
TAkhy, 1, 5.1 atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate //
TAkhy, 1, 6.1 tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ //
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 1, 12.1 tatra ca mahāntaṃ śabdam aśṛṇot //
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 114.1 tatrānekamatsyaparivṛta ekaḥ kulīrako 'bravīt //
TAkhy, 1, 173.1 tatraikenārohatā dṛṣṭam kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat //
TAkhy, 1, 287.1 tatra vāyasa āha //
TAkhy, 1, 399.1 tatra sukhaṃ yāpayiṣyāma iti //
TAkhy, 1, 406.1 tatrānāgatavidhātrā tadudakāntargatena kadācit tatsamīpe matsyabandhānām atikrāmatāṃ vacanaṃ śrutam //
TAkhy, 1, 413.1 tatra pratyutpannamatir matinivārito 'bhayacittaḥ kathamapi pramādān nānuyātaḥ //
TAkhy, 1, 429.1 tatraikenābhihitam //
TAkhy, 1, 500.1 tatraikaḥ śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 560.1 atha tatraikaḥ kulīrakas tam āha //
TAkhy, 1, 619.1 tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭhataḥ preṣitavān //
TAkhy, 1, 638.1 yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti //
TAkhy, 2, 3.1 tatra parivrāḍ jūṭakarṇo nāma prativasati sma //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 41.1 tatra tvayā yathāśakti brāhmaṇabhojanaṃ kartavyam iti //
TAkhy, 2, 141.1 tatrāpy eko 'bravīt //
TAkhy, 2, 225.1 tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
TAkhy, 2, 267.2 asaṃyamān nṛtyati kevalaṃ jano vidhis tu yatrecchati tatra sampadaḥ //
TAkhy, 2, 292.1 tatrāsau nirbhartsyamāno 'pi kathamapi gṛhe praviśyālindake nipatyāvasthitaḥ //
TAkhy, 2, 368.1 aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ //
TAkhy, 2, 385.1 tatra kim asambaddhaṃ jvarakāraṇam //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //