Occurrences

Bodhicaryāvatāra

Bodhicaryāvatāra
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 16.2 tathā bhedo'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ //
BoCA, 2, 3.1 mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
BoCA, 2, 22.2 tathā tathāgatān nāthān saputrān pūjayāmyaham //
BoCA, 2, 25.1 sarcacaityāni vande'haṃ bodhisattvāśrayāṃstathā /
BoCA, 2, 25.2 namaḥ karomyupādhyāyān abhivandyān yatīṃstathā //
BoCA, 2, 26.2 dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā //
BoCA, 2, 49.2 śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā //
BoCA, 2, 62.1 jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā /
BoCA, 3, 10.1 ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubham /
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
BoCA, 3, 26.1 tathādhunā mayā kāryaṃ svakulocitakāriṇām /
BoCA, 3, 27.2 tathā kathaṃcidapyetad bodhicittaṃ mamoditam //
BoCA, 4, 14.1 adyāpi cet tathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
BoCA, 5, 4.2 sarve narakapālāś ca ḍākinyo rākṣasāstathā //
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 5, 32.1 iti dhyātvā tathā tiṣṭhettrapādarabhayānvitaḥ /
BoCA, 5, 40.1 nirūpyaḥ sarvayatnena cittamattadvipastathā /
BoCA, 5, 41.1 kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
BoCA, 5, 53.1 asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā /
BoCA, 6, 23.2 aniṣyamāṇo'pi balātkrodha utpadyate tathā //
BoCA, 6, 46.2 matkarmajanitā eva tathedaṃ kutra kupyate //
BoCA, 6, 51.1 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
BoCA, 6, 69.1 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
BoCA, 6, 129.2 tathā na durbalaṃ kaṃcidaparāddhaṃ vimānayet //
BoCA, 7, 5.2 tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā //
BoCA, 7, 18.1 te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
BoCA, 7, 63.1 sukhārthaṃ kriyate karma tathāpi syān na vā sukham /
BoCA, 7, 68.2 smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyān narakān smaran //
BoCA, 7, 69.2 tathaiva chidram āsādya doṣaścitte prasarpati //
BoCA, 7, 70.2 skhalite maraṇatrāsāttatparaḥ syāttathā vratī //
BoCA, 7, 74.1 laghuṃ kuryāt tathātmānam apramādakathāṃ smaran /
BoCA, 7, 75.2 tathotsāhavaśaṃ yāyādṛddhiścaivaṃ samṛdhyati //
BoCA, 8, 34.2 tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 91.2 tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva //
BoCA, 8, 92.2 tathāpi tadduḥkhameva mamātmasnehaduḥsaham //
BoCA, 8, 93.1 tathā yady apy asaṃvedyam anyad duḥkhaṃ mayātmanā /
BoCA, 8, 93.2 tathāpi tasya tadduḥkhamātmasnehena duḥsaham //
BoCA, 8, 112.1 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
BoCA, 8, 115.2 pareṣvapi tathātmatvaṃ kimabhyāsān na jāyate //
BoCA, 8, 117.2 rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā //
BoCA, 8, 156.1 madvijñaptyā tathātrāpi pravartasvāvicārataḥ /
BoCA, 8, 158.2 cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya //
BoCA, 8, 164.2 yathā kaścin na jānīyādguṇamasya tathā kuru //
BoCA, 8, 174.2 sukumārataro bhūtvā patatyeva tathā tathā //
BoCA, 8, 174.2 sukumārataro bhūtvā patatyeva tathā tathā //
BoCA, 9, 3.1 tatra loko dvidhā dṛṣṭo yogī prākṛtakas tathā /
BoCA, 9, 18.1 na chinatti yathātmānamasidhārā tathā manaḥ /
BoCA, 9, 20.1 tathā kiṃcit parāpekṣamanapekṣaṃ ca dṛśyate /
BoCA, 9, 28.1 asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ /
BoCA, 9, 36.2 vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate //
BoCA, 9, 75.2 tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ //
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
BoCA, 9, 160.2 nidrayopadravairbālasaṃsargairniṣphalaistathā //
BoCA, 10, 44.2 bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā //
BoCA, 10, 50.1 pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā /