Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 1, 58.2 puryo yathā hi śrūyante tathaiva kapilasya tat //
SaundĀ, 2, 46.1 atha tasmin tathā kāle dharmakāmā divaukasaḥ /
SaundĀ, 3, 3.1 atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam /
SaundĀ, 3, 22.2 niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā //
SaundĀ, 3, 31.2 nānyadhanamapajahāra tathā bhujagādivānyavibhavāddhi vivyathe //
SaundĀ, 4, 24.1 vimānakalpe sa vimānagarbhe tatastathā caiva nananda nandaḥ /
SaundĀ, 4, 26.2 ayojayat snānavidhiṃ tathānyā jagranthuranyāḥ surabhīḥ srajaśca //
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
SaundĀ, 5, 16.1 saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ /
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 5, 33.2 dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe //
SaundĀ, 5, 42.2 mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparītacetāḥ //
SaundĀ, 5, 47.2 tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya //
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
SaundĀ, 6, 15.2 tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt //
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
SaundĀ, 7, 29.1 parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim /
SaundĀ, 7, 31.1 tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve /
SaundĀ, 7, 32.1 tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ /
SaundĀ, 7, 33.1 tathāṅgado 'ntaṃ tapaso 'pi gatvā kāmābhibhūto yamunāmagacchat /
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
SaundĀ, 8, 41.2 anavekṣitapūrvasauhṛdā ramate 'nyatra gatā tathāṅganā //
SaundĀ, 8, 56.2 upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi //
SaundĀ, 8, 58.2 bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ nindyastathā bhavati kāmahṛtendriyāśvaḥ //
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 8, 61.2 yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati //
SaundĀ, 9, 1.2 tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ //
SaundĀ, 9, 2.2 tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ //
SaundĀ, 9, 4.1 tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca /
SaundĀ, 9, 5.1 balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi /
SaundĀ, 9, 5.2 ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabudhye na tathāvabudhyase //
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 25.2 śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi //
SaundĀ, 9, 31.2 tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati //
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 9, 39.2 tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā //
SaundĀ, 9, 41.2 tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ //
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
SaundĀ, 9, 43.2 yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu vardhate //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 9, 48.2 niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye //
SaundĀ, 10, 18.2 ālambya nandaṃ prayayau tathaiva krīḍāvanaṃ vajradharasya rājñaḥ //
SaundĀ, 10, 29.1 citraiḥ suvarṇacchadanaistathānye vaiḍūryanīlair nayanaiḥ prasannaiḥ /
SaundĀ, 10, 37.2 anyonyaharṣān nanṛtustathānyāś citrāṅgahārāḥ stanabhinnahārāḥ //
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
SaundĀ, 10, 43.2 rāgaṃ tathā tasya munirjighāṃsurbhūyastaraṃ rāgamupānināya //
SaundĀ, 10, 44.2 manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ //
SaundĀ, 10, 52.2 rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye //
SaundĀ, 11, 3.1 tathā lolendriyo bhūtvā dayitendriyagocaraḥ /
SaundĀ, 11, 7.1 prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ /
SaundĀ, 11, 26.2 dharmacaryā tava tathā paṇyabhūtā na śāntaye //
SaundĀ, 11, 28.2 duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā //
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 12, 7.2 tathānityatayodvignastatyājāpsaraso 'pi saḥ //
SaundĀ, 12, 32.2 śayyābuddhau ca śayanaṃ sthānabuddhau tathā sthitiḥ //
SaundĀ, 12, 38.1 rakṣaṇārthena dharmasya tatheṣīketyudāhṛtā /
SaundĀ, 12, 40.2 mayoktā kāryatastasmāttatra tatra tathā tathā //
SaundĀ, 12, 40.2 mayoktā kāryatastasmāttatra tatra tathā tathā //
SaundĀ, 13, 11.2 uttāno vivṛto gupto 'navacchidrastathā kuru //
SaundĀ, 13, 25.1 tathā prīterupaniṣat prāmodyaṃ paramaṃ matam /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 13, 50.2 viṣayāt parikalpācca kleśāgnirjāyate tathā //
SaundĀ, 14, 3.2 upayuktastathātyalpo na sāmarthyāya kalpate //
SaundĀ, 14, 5.2 samā tiṣṭhati yuktena bhojyeneyaṃ tathā tanuḥ //
SaundĀ, 14, 10.1 na hyekaviṣaye 'nyatra sajyante prāṇinastathā /
SaundĀ, 14, 17.1 tathopakaraṇaiḥ kāyaṃ dhārayanti parīkṣakāḥ /
SaundĀ, 14, 19.1 yogācārastathāhāraṃ śarīrāya prayacchati /
SaundĀ, 14, 46.1 yogānulomaṃ vijanaṃ viśabdaṃ śayyāsanaṃ saumya tathā bhajasva /
SaundĀ, 14, 49.2 alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ //
SaundĀ, 15, 26.2 anyāyena manuṣyatvamupahanyādidaṃ tathā //
SaundĀ, 15, 27.2 tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā //
SaundĀ, 15, 28.2 manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham //
SaundĀ, 15, 33.2 jātau jātau tathāśleṣo janasya svajanasya ca //
SaundĀ, 15, 39.2 tathā kṛtvā svayaṃ snehaṃ saṃgameti jane janaḥ //
SaundĀ, 15, 67.1 vimokṣahetorapi yuktamānaso vihāya doṣān bṛhatastathāditaḥ /
SaundĀ, 15, 68.2 tathā yogācāro nipuṇamiha doṣavyavahitaṃ viśodhya kleśebhyaḥ śamayati manaḥ saṃkṣipati ca //
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
SaundĀ, 16, 11.2 āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ //
SaundĀ, 16, 12.2 yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca //
SaundĀ, 16, 14.1 pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi /
SaundĀ, 16, 14.2 yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi //
SaundĀ, 16, 15.1 bījasvabhāvo hi yatheha dṛṣṭo bhūto 'pi bhavyo 'pi tathānumeyaḥ /
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
SaundĀ, 16, 19.2 yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam //
SaundĀ, 16, 21.2 tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 67.1 saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya /
SaundĀ, 16, 69.2 śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ //
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 74.2 tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam //
SaundĀ, 16, 79.2 prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ //
SaundĀ, 16, 81.2 yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam //
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
SaundĀ, 16, 95.1 alabdhasyālābho niyatamupalabdhasya vigamastathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ /
SaundĀ, 17, 26.2 mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so 'ṣṭau //
SaundĀ, 17, 34.1 āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavid āryatattvaḥ /
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 17, 46.2 adhyātmam aikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ //
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
SaundĀ, 17, 54.2 dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham //
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
SaundĀ, 18, 32.2 sarvo hi saṃsāragato bhayārto yathaiva kāntāragatastathaiva //
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
SaundĀ, 18, 36.1 unmīlitasyāpi janasya madhye nimīlitasyāpi tathaiva cakṣuḥ /
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
SaundĀ, 18, 45.2 sudhīram adhyātmasukhaṃ vyapāsya hi śramaṃ tathā kāmasukhārthamṛcchati //
SaundĀ, 18, 46.2 apāsya saṃbodhisukhaṃ tathottamaṃ śramaṃ vrajet kāmasukhopalabdhaye //
SaundĀ, 18, 51.2 na dṛṣṭasatyo 'pi tathāvabudhyate pṛthagjanaḥ kiṃ bata buddhimānapi //