Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 9, 1.2 yathābhicakra devās tathāpa kṛṇutā punaḥ //
AVŚ, 3, 9, 2.1 aśreṣmāṇo adhārayan tathā tan manunā kṛtam /
AVŚ, 3, 28, 2.2 utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt //
AVŚ, 4, 5, 5.2 teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā //
AVŚ, 4, 8, 6.2 yathāso mitravardhanas tathā tvā savitā karat //
AVŚ, 4, 11, 9.2 prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ //
AVŚ, 5, 8, 8.2 kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ //
AVŚ, 5, 17, 3.2 na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
AVŚ, 5, 18, 14.2 hantābhiśastendras tathā tad vedhaso viduḥ //
AVŚ, 5, 29, 2.1 tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ /
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 9, 2, 18.2 tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram //
AVŚ, 9, 5, 14.2 tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ //
AVŚ, 10, 10, 27.2 tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran //
AVŚ, 12, 4, 4.2 tathā vaśāyāḥ saṃvidyaṃ duradabhnā hy ucyase //
AVŚ, 12, 4, 14.1 yathā śevadhir nihito brāhmaṇānāṃ tathā vaśā /
AVŚ, 12, 4, 33.1 vaśā mātā rājanyasya tathā sambhūtam agraśaḥ /
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 15, 10, 4.0 bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā vā iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 16, 5, 1.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 16, 5, 6.3 taṃ tvā svapna tathā saṃvidma sa naḥ svapna duṣvapnyāt pāhi //