Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
JUB, 1, 15, 2.3 tathā no 'nuśādhi yathā svargaṃ lokam āpnuyāmeti //
JUB, 1, 16, 7.2 tatheti /
JUB, 1, 21, 10.4 tatheti //
JUB, 1, 24, 3.2 tat tathā na gāyet /
JUB, 1, 24, 3.7 naiva tathā gāyet /
JUB, 1, 37, 6.5 tathā ha brahmavarcasī bhavati //
JUB, 1, 37, 7.6 tathā ha sarvam āyur eti //
JUB, 1, 50, 4.4 tatheti /
JUB, 1, 50, 5.4 tatheti /
JUB, 1, 50, 6.4 tatheti /
JUB, 1, 50, 7.4 tatheti /
JUB, 1, 53, 8.6 tatheti /
JUB, 1, 53, 10.5 tatheti /
JUB, 1, 54, 7.4 tatheti //
JUB, 1, 55, 6.1 tatheti /
JUB, 1, 55, 9.1 tatheti /
JUB, 1, 55, 12.1 tatheti /
JUB, 1, 58, 6.4 tathā ha sarvaṃ na prayacchati //
JUB, 1, 60, 2.2 tāṃ tathaivākurvan /
JUB, 1, 60, 3.2 tat tathaivākurvan /
JUB, 1, 60, 4.2 tat tathaivākurvan /
JUB, 1, 60, 5.2 taṃ tathaivākurvan /
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 2, 12, 2.2 tathā haiva bhavati //
JUB, 2, 12, 9.3 tathā haiva bhavati //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 18, 2.2 tat tathā na kuryāt //
JUB, 3, 18, 3.2 tad u tathā na kuryāt //
JUB, 3, 18, 4.2 tad u tathā no eva kuryāt //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 29, 3.1 sa ha tathaiva palyayamāno mṛgān prasarann antareṇaivoccaiśśravasaṃ kaupayeyam adhijagāma //
JUB, 3, 29, 7.1 tathā bhagava iti hovāca /
JUB, 3, 31, 3.1 sa ha tathaiva palyayamānaḥ śmaśāne vā vane vāvṛtīśayānam upādhāvayāṃcakāra /
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 8.3 tatheti /
JUB, 4, 14, 7.3 tathā no 'nuśādhi yathā svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam iyāmeti //
JUB, 4, 20, 3.2 tatheti //
JUB, 4, 20, 7.2 tatheti //
JUB, 4, 20, 11.2 tatheti /