Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 3.1 vaśīkaraṇam uccāṭaṃ mohanaṃ stambhanaṃ tathā /
UḍḍT, 1, 4.1 cakṣurhāniṃ maheśāna śrutihāniṃ tathaiva ca /
UḍḍT, 1, 4.2 jñānahāniṃ kriyāhāniṃ kīlakaṃ ca tathāparam //
UḍḍT, 1, 5.1 kāryastambhaṃ sureśāna śoṣaṇaṃ pūraṇaṃ tathā /
UḍḍT, 1, 11.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
UḍḍT, 1, 11.2 tṛtīyaṃ dveṣaṇaṃ cātha turyam uccāṭanaṃ tathā //
UḍḍT, 1, 14.1 andhīkaraṇaṃ mūkīkaraṇaṃ badhirīkaraṇaṃ tathā /
UḍḍT, 1, 16.1 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam /
UḍḍT, 1, 17.2 vetālapādukāsiddhim ulvakājjvalanaṃ tathā //
UḍḍT, 1, 23.2 tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe //
UḍḍT, 1, 26.2 śatruviṣṭhāsamāliptaṃ tathā nāma samālikhet //
UḍḍT, 1, 32.2 tasyā hṛdi viṣonmattarājikālavaṇais tathā //
UḍḍT, 1, 36.2 brahmadaṇḍī citābhasma gomayasya tathaiva ca //
UḍḍT, 1, 41.1 sarpakañcukam ādāya kṛṣṇoragaśiras tathā /
UḍḍT, 1, 42.1 brahmadaṇḍī surāmāṃsī kacchapasya śiras tathā /
UḍḍT, 1, 55.2 indragopakasaṃyuktaṃ jambūkasya śiras tathā //
UḍḍT, 1, 57.1 nṛkapālaṃ samūtraṃ ca pecakasya śiras tathā /
UḍḍT, 1, 63.1 kacchapasya mayūrāṇāṃ rocanaṃ jātyañjanaṃ tathā /
UḍḍT, 1, 66.2 phalapuṣpe tathā pattre dhūpasattais tathaiva ca //
UḍḍT, 1, 66.2 phalapuṣpe tathā pattre dhūpasattais tathaiva ca //
UḍḍT, 1, 71.2 abhukte naiva prokta yaṃ krūre pāpajane tathā //
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 2, 22.1 punar uccāṭanaṃ vakṣye śṛṇu putra yathātathā /
UḍḍT, 2, 32.3 gṛhacaṭakasya viṣṭhā ca tathā karañjabījakam //
UḍḍT, 2, 39.2 bhallātakarasaṃ guñjā tathā maṇḍalakārikā //
UḍḍT, 2, 48.2 purāṇikasya hṛdayaṃ tathā kuṣṭhena bhāvitam //
UḍḍT, 2, 53.2 śaṅkhapuṣpī hy adhaḥpuṣpī tathā saṃkocapuṣpikā /
UḍḍT, 2, 64.4 kanakasya ca bījāni priyaṅgu guggulas tathā //
UḍḍT, 2, 66.2 kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā //
UḍḍT, 6, 3.2 sukhaduḥkhaṃ bhavābhāvau gamanāgamanaṃ tathā //
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 9, 15.1 śilākiñjalkaphalinīrocanānāṃ tathāñjanam /
UḍḍT, 10, 2.3 mṛtakotthāpanaṃ kuryāt pratimāṃ cālayet tathā //
UḍḍT, 11, 7.1 pārāvataṃ tathā guñjā śvetotpalaṃ samakṣikam /
UḍḍT, 11, 9.2 sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ //
UḍḍT, 12, 5.1 prathamaṃ bhūtakaraṇaṃ dvitīyonmādanaṃ tathā /
UḍḍT, 12, 5.2 tṛtīyaṃ dveṣaṇaṃ caiva turyam uccāṭanaṃ tathā //
UḍḍT, 12, 8.1 andhī ca vandhīkaraṇaṃ mūkīkāras tathaiva ca /
UḍḍT, 12, 8.2 gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā //
UḍḍT, 12, 9.2 dadhimadhunāśanaṃ ca nakhakaraṇaṃ tathaiva ca //
UḍḍT, 12, 10.2 ākarṣaṇaṃ bhujaṃgānāṃ mānavānāṃ tathā dhruvam //
UḍḍT, 12, 13.2 akulīnādhamabuddher bhaktihīnasya vai tathā //
UḍḍT, 12, 17.1 yadīcchāsiddhim ātmānam ātmārthaṃ hi tathaiva ca /
UḍḍT, 12, 20.2 mantreṇānena mantrajñaḥ kumbhakāramṛdā tathā /
UḍḍT, 12, 27.2 raktavastrāvṛto nityaṃ tathā kuṅkumajāṅgale //
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 13, 4.1 bhraṣṭarājyas tathā rājā rājyaṃ prāpnoti niścitam /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.3 tathā ṭaṅkanaharidrābhyāṃ kṛte lepe kuṅkumakāntir bhavati //
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /