Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 184.1 piṣṭvā tasminpunastadvatkācaṭaṅkaṇayogataḥ /
ĀK, 1, 4, 270.2 vāhayenmākṣikaṃ tadvaddhamet svarṇāvaśeṣakam //
ĀK, 1, 4, 273.2 pacedgajapuṭe tadvaccūrṇayenmardayetpuṭet //
ĀK, 1, 7, 45.1 vajrabhasma yathā tadvad drutimārdavayorapi /
ĀK, 1, 12, 62.2 srotoñjanāñjane tadvacchāyācchatre niveśayet //
ĀK, 1, 15, 186.2 hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ //
ĀK, 1, 15, 578.1 somavallīrasaṃ tadvanmelayitvā pibettataḥ /
ĀK, 1, 16, 8.1 tatastu ṭaṅkaṇaṃ tadvat tattadvaktreṣu lepayet /
ĀK, 1, 20, 77.1 yathā nayedguṇaṃ sūcī tadvad brahmabilaṃ tu sā /
ĀK, 1, 21, 53.2 agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau //
ĀK, 1, 25, 20.2 tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //
ĀK, 1, 25, 32.2 nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā //
ĀK, 2, 1, 25.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 170.1 punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /
ĀK, 2, 1, 175.1 yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam /
ĀK, 2, 2, 20.2 drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye //
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 6, 25.1 vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ /
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 8, 78.1 lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā /
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 115.2 puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet //