Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Śusa, 1, 9.1 papraccha sā tadā sārdhaṃ puṃścalībhiḥ kṛtādarā /
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śusa, 1, 14.10 śuka āha yadi na yāsi tadā kathayāmi /
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 4, 7.1 tathāpi kāminīlubdho dhikkṛtaḥ sādhubhistadā /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 6, 10.1 yadā na kathayati tadānaśanaṃ cakre /
Śusa, 6, 10.3 evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.4 tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
Śusa, 8, 3.7 yadā ca bahirnirgacchantī patinā nivāritā tadā sakhīṃ prāha sakhi adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
Śusa, 8, 3.12 tadā ca gatāyāṃ tasyāṃ sā sakhī tadgṛhaṃ prajvālitavatī /
Śusa, 8, 4.1 atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi /
Śusa, 9, 1.8 yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
Śusa, 9, 4.8 yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu /
Śusa, 10, 3.2 tadā sā kathaṃ bhavatviti praśnaḥ uttaramāha śukaḥ tataḥ śṛṅgāradevyā sā nagnīkṛtya gṛhādbahirniṣkāsitā /
Śusa, 11, 4.7 so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam /
Śusa, 11, 9.15 tadā ca rambhikā brāhmaṇakhaṭṭavāyāmupāvaśat /
Śusa, 12, 3.1 śukaḥ prāha yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ ca tvaṃ vavvūlavṛkṣam /
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 14, 7.6 tadā sā kathaṃ bhavatviti praśnaḥ /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 15, 6.23 evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Śusa, 16, 2.6 yadā ca tairevamuktā tadā tayāpyuktam ayameva bahiḥśāyī sadaiva /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.13 tadā sā dvāraṃ pidhāya madhye sthitā /
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 21, 14.3 prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate //
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Śusa, 23, 36.1 mayāpyuktaṃ yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
Śusa, 23, 41.9 śukaḥ yadyadya na yāsi tadā kathayāmi /
Śusa, 24, 2.9 sa cāgatastava tadaiva aucityaṃ vidhāsyati /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śusa, 26, 2.8 tadā kimuttaram śuka āha tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
Śusa, 28, 2.8 yadi na yāsi tadā kathayāmi /