Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9050
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā / (1.1) Par.?
śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha / (1.2) Par.?
devāgraho na kartavyaḥ paścāttāpo bhaviṣyati / (1.3) Par.?
sthagikāsaktacittasya viprasyābhūtpurā yathā // (1.4) Par.?
asti dharaṇītale vatsonanāma paṭṭanam / (2.1) Par.?
tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ / (2.2) Par.?
tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye / (2.3) Par.?
uktaṃ ca / (2.4) Par.?
uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ / (2.5) Par.?
adhamā mātulaiḥ khyātāḥ śvaśuraiścādhamādhamāḥ // (2.6) Par.?
kiñca / (3.1) Par.?
piara viḍhattai davvḍai caḍḍiri ko ṇa karei / (3.2) Par.?
saiṃ biḍhavai saiṃ bhojaai viralā jaṇaṇi jaṇei // (3.3) Par.?
pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti / (4.1) Par.?
svayamarjayati svayaṃ bhuṅkte viralā jananī janayati // (4.2) Par.?
ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham / (5.1) Par.?
anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭham apaśyat / (5.2) Par.?
tatra ca paryaṅkāsanasthaṃ tāpasaṃ dadarśa sa ca viprastasyāgre kṛtāñjalipuṭastasthau / (5.3) Par.?
tāpaso dhyānaṃ śanairmuktvā evamuktavān / (5.4) Par.?
kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt / (5.5) Par.?
asādhyaṃ sādhyate kasya kāle 'smin atitheraho // (5.6) Par.?
tataḥ sa brāhmaṇa ūrdhvabāhurjagāda tavāham atithirdhanārthī / (6.1) Par.?
tāpaso 'pi taṃ vipram alpayācakaṃ dṛṣṭvā manasi duḥkhībabhūva / (6.2) Par.?
uktaṃ ca / (6.3) Par.?
stokārthaprārthanāndīnāndṛṣṭvodārānhi yācakān / (6.4) Par.?
khidyante 'tīva manasi api prāṇapradāyinaḥ // (6.5) Par.?
kiñca / (7.1) Par.?
ahihūo vi a vivaā karei suaṇo parassa upaāraṃ / (7.2) Par.?
oṇei aṇṇadādhaṃ candaṇataruo sakhaṇḍo vi // (7.3) Par.?
abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram / (8.1) Par.?
apanayatyanyatāpaṃ candanatarukaḥ sahasrakaṇḍo 'pi // (8.2) Par.?
tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa / (9.1) Par.?
uktaśca etattvayānyasmai na dātavyaṃ na kathanīyaṃ ca / (9.2) Par.?
anyathā mama samīpe vyāvṛtya sameṣyati / (9.3) Par.?
tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti / (9.4) Par.?
sa ca ratnāvatīṃ purīṃ gataḥ / (9.5) Par.?
tatra sthagikāṃ nāma veśyāṃ nityaṃ kāmayate / (9.6) Par.?
sā ca taddravyāgamanaṃ na jānāti / (9.7) Par.?
kuṭṭinī pṛcchati hale eṣa vipraḥ kimapi vyavasāyādikaṃ na vidhatte / (9.8) Par.?
paraṃ dravyaṃ kuto 'smākaṃ vitarati kasmādvilasatīti / (9.9) Par.?
tato veśyā taṃ pṛcchati / (9.10) Par.?
sa vipraḥ sarvathā na kathayati / (9.11) Par.?
tato veśyayā svakalayā bhaktyā cārādhitaḥ / (9.12) Par.?
tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ / (9.13) Par.?
tayā ca suptasya sindūraṃ gṛhītam / (9.14) Par.?
tato dravyābhāve kuṭṭinyā gṛhānniṣkāsitaḥ / (9.15) Par.?
uktaṃ ca / (9.16) Par.?
viśvāsapratipannānāṃ vañcane kā vidagdhatā / (9.17) Par.?
aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam // (9.18) Par.?
sa viprastatsindūramapaśyanphūtkurvanrājadvāraṃ yayau muṣito 'hamiti vadan / (10.1) Par.?
tato vivādaḥ saṃjātaḥ / (10.2) Par.?
kuṭṭinyāha / (10.3) Par.?
dhūrto 'sau matsutālubdho dhanahīno bhavatyasau / (10.4) Par.?
manobhavagrahagrasto 'samañjasamīdṛśam // (10.5) Par.?
janairguṇair asaṃbhāvyaṃ rājñā kathaṃ saṃbhāvyate / (11.1) Par.?
paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ // (11.2) Par.?
sa ca janairvaideśiko 'yamiti jñātvā nirvāsitaḥ / (12.1) Par.?
tacca sindūraṃ yogīndrameva yayau / (12.2) Par.?
tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram / (12.3) Par.?
evaṃ tavāpi rājan ratiḥ prītiśca na bhaviṣyati / (12.4) Par.?
evamuktvā bālapaṇḍitā gṛhaṃ jagāma / (12.5) Par.?
iti kathāṃ śrutvā prabhāvatī suptā // (12.6) Par.?
Duration=0.32087898254395 secs.