Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 82.2 karmaṇā manasā vācā brahma saṃpadyate tadā //
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 11, 1.7 yady aśaktas tadā anagnenaikavāsasā bhāvyam /
PABh zu PāśupSūtra, 1, 11, 1.8 yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ /
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
PABh zu PāśupSūtra, 1, 18, 14.0 yadā tv ete dveṣādayo bhāvā bījakṣaye sati notpadyante tadā paraṃ bhāvaśaucaṃ pratyavagantavyam //
PABh zu PāśupSūtra, 1, 18, 22.0 yadā tu tad avasthitaṃ sambhavati śirorogādivat tadā kartavyāni //
PABh zu PāśupSūtra, 1, 20, 10.0 yadā akaluṣamatiś carati tadā pravartata ity arthāt //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 16, 4.0 tadā śayanārthe katham //
PABh zu PāśupSūtra, 2, 16, 7.0 yadā dadāti tadā yajati tapyati ca //
PABh zu PāśupSūtra, 2, 16, 8.0 yadāpi yajati tadā dadāti tapyati ca //
PABh zu PāśupSūtra, 2, 16, 9.0 yadā tapyati tadā dadāti yajati ca //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 12.0 tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 5, 7, 32.0 tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 27, 8.0 yasmādāha tadāpyayam //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 34, 123.0 atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate //
PABh zu PāśupSūtra, 5, 34, 124.0 yadā tv ajñānavāsanāvaśāddhṛtyā sthityādibhāvam āpannastadā jālākhyāṃ labhate //
PABh zu PāśupSūtra, 5, 34, 133.0 tadā kathamabhilapyate //