Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 35.1 uttānapādāttanayānprāpa mantharagāminī /
MPur, 4, 41.1 janayāmāsa tanayān daśa śūrānakalmaṣān /
MPur, 9, 7.1 svārociṣasya tanayāś catvāro devavarcasaḥ /
MPur, 12, 43.2 asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ //
MPur, 12, 45.1 bhagīrathasya tanayo nābhāga iti viśrutaḥ /
MPur, 14, 17.2 vicitravīryastanayastathā citrāṅgado nṛpaḥ //
MPur, 14, 18.1 imāv utpādya tanayau kṣetrajāvasya dhīmataḥ /
MPur, 44, 22.2 antarasya suyajñasya suyajñastanayo'bhavat //
MPur, 44, 24.2 maruttastasya tanayo rājarṣīṇāmanuttamaḥ //
MPur, 44, 25.1 āsīnmaruttatanayau vīraḥ kambalabarhiṣaḥ /
MPur, 44, 62.1 kukurasya suto vṛṣṇirvṛṣṇestu tanayo dhṛtiḥ /
MPur, 45, 25.2 anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca //
MPur, 46, 16.2 upāsaṅgadharaṃ lebhe tanayaṃ devarakṣitā /
MPur, 47, 24.1 kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ /
MPur, 48, 6.1 druhyostu tanayau śūrau setuḥ ketustathaiva ca /
MPur, 48, 23.1 senasya sutapā jajñe sutapastanayo baliḥ /
MPur, 49, 2.1 prācītvatasya tanayo manasyuśca tathābhavat /
MPur, 49, 14.1 bharatasya vinaṣṭeṣu tanayeṣu purā kila /
MPur, 49, 38.2 āhāryatanayaścaiva dhīmānāsīd urukṣavaḥ //
MPur, 49, 49.2 aśvajittanayastasya senajit tasya cātmajaḥ //
MPur, 49, 71.2 āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān //
MPur, 49, 74.1 supārśvatanayaścāpi sumatirnāma dhārmikaḥ /
MPur, 50, 2.2 bhadrāśvaḥ pṛthudāyādo bhadrāśvatanayāñchṛṇu //
MPur, 50, 55.1 suhotraṃ tanayaṃ mādrī sahadevādasūyata /
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 121, 18.1 kuberānucarastasminprahetitanayo vaśī /
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 137, 30.2 danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ //
MPur, 171, 59.2 anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ //