Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Rasendrasārasaṃgraha
Skandapurāṇa

Buddhacarita
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 8, 81.1 iti tanayaviyogajātaduḥkhaḥ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam /
Mahābhārata
MBh, 1, 2, 94.5 maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ //
MBh, 14, 66, 11.2 ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam //
Rāmāyaṇa
Rām, Ay, 99, 19.2 catvāras tanayavarā vayaṃ narendraṃ satyasthaṃ bharata carāma mā viṣādam //
Rām, Utt, 6, 12.2 ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ //
Saundarānanda
SaundĀ, 3, 28.2 śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ //
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
Daśakumāracarita
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 4, 4.1 tasminnevāvasare kimapi nārīkūjitamaśrāvi na khalu samucitamidaṃ yatsiddhādiṣṭe patitatanayamilane virahamasahiṣṇurvaiśvānaraṃ viśasi iti //
DKCar, 2, 4, 61.0 aśrāvayacca tanayavārtāṃ tārāvalī kāntimatyai somadevīsulocanendrasenābhyaśca pūrvajātivṛttāntam //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Kirātārjunīya
Kir, 10, 39.2 abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni //
Kir, 12, 16.1 na dadāha bhūruhavanāni haritanayadhāma dūragam /
Kir, 12, 25.2 pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire //
Liṅgapurāṇa
LiPur, 1, 2, 26.2 vasiṣṭhatanayotpattirvāsiṣṭhānāṃ mahātmanām //
LiPur, 1, 29, 5.3 tuṣṭyarthaṃ devadevasya sadāratanayāgnayaḥ //
LiPur, 2, 11, 2.3 sanatkumāra yogīndra brahmaṇastanayottama //
Matsyapurāṇa
MPur, 137, 30.2 danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Viṣṇupurāṇa
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
ViPur, 4, 2, 79.2 dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 6, 5, 38.1 hiraṇyadhānyatanayabhāryābhṛtyagṛhādiṣu /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 13.1 sā cāpi tanayoktena yogādeśena yogayuk /
Bhāratamañjarī
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 586.1 tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane /
BhāMañj, 1, 713.1 iti duryodhanavacaḥ śrutvā tanayavatsalaḥ /
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 5, 346.2 tanayasnehamohena kathamutpathamāsthitaḥ //
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 5, 498.1 kṛṣṇe prayāte viduraḥ kuntīṃ tanayavatsalām /
BhāMañj, 7, 223.2 aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam //
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 13, 38.2 uvāca kuntī dhairyeṇa vidhūya tanayavyathām //
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
BhāMañj, 14, 172.2 parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām //
Kathāsaritsāgara
KSS, 4, 2, 7.1 bhāvitattanayākrāntiśaṅkākampitavāribhiḥ /
KSS, 4, 2, 259.2 nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya //
Kṛṣiparāśara
KṛṣiPar, 1, 45.1 avanitanayavāre vārivṛṣṭirna samyag budhagurubhṛgujānāṃ śasyasampatpramodaḥ /
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Rasendrasārasaṃgraha
RSS, 1, 80.1 hṛdayotsāhajananaḥ surūpatanayapradaḥ /
Skandapurāṇa
SkPur, 5, 2.2 dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //