Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 71, 1.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MBh, 1, 78, 9.5 pāyayāmāsa śukrasya tanayāṃ raktapiñjarām /
MBh, 3, 61, 31.2 vidarbharājatanayāṃ damayantīti viddhi mām //
MBh, 3, 61, 44.2 tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām //
MBh, 3, 61, 72.2 tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ //
MBh, 3, 66, 25.2 prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca //
MBh, 3, 123, 4.2 śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām //
MBh, 4, 67, 31.2 saubhadrasyānavadyāṅgīṃ virāṭatanayāṃ tadā //
MBh, 5, 193, 28.3 pūjitaśca pratiyayau nivartya tanayāṃ kila //
Manusmṛti
ManuS, 11, 172.2 mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret //
Rāmāyaṇa
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Utt, 2, 21.2 gṛhītvā tanayāṃ gatvā pulastyam idam abravīt //
Rām, Utt, 2, 22.1 bhagavaṃstanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām /
Rām, Utt, 4, 22.1 saṃdhyāyāstanayāṃ labdhvā vidyutkeśo niśācaraḥ /
Rām, Utt, 37, 9.2 śrutvā janakarājasya kānane tanayāṃ hṛtām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 57.1 pariṇeṣyati gaupālir bhavatas tanayāṃ yadā /
BKŚS, 5, 238.2 gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti //
BKŚS, 18, 326.1 gaccha sāgaradattasya tanayāṃ tac ca mauktikam /
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 20, 176.2 yad dattvā tanayāṃ mahyam anyasmai dattavān iti //
BKŚS, 20, 303.2 vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati //
BKŚS, 22, 11.2 putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti //
BKŚS, 22, 71.1 eṣa sāgaradattasya tanayām upayacchatām /
Daśakumāracarita
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 2, 2, 195.1 arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata //
Harivaṃśa
HV, 22, 3.3 śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 89.1 etāvad uktvā tanayām ṛṣīn āha mahīdharaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 6.3 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 66, 64.2 śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ //
Matsyapurāṇa
MPur, 25, 4.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
Viṣṇupurāṇa
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 4, 91.1 sītām ayonijāṃ janakarājatanayāṃ vīryaśulkāṃ lebhe //
ViPur, 4, 7, 35.1 jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme //
ViPur, 4, 15, 38.1 pradyumno 'pi rukmiṇas tanayāṃ rukmavatīṃ nāmopayeme //
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
ViPur, 5, 28, 6.1 pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām /
ViPur, 5, 32, 7.2 bāṇasya tanayām ūṣāmupayeme dvijottama //
ViPur, 5, 35, 4.1 duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām /
Yājñavalkyasmṛti
YāSmṛ, 3, 232.2 mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 2.1 sa uttarasya tanayām upayema irāvatīm /
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
Bhāratamañjarī
BhāMañj, 1, 284.2 sevāvrataṃ tattanayāṃ devayānīmatoṣayat //
BhāMañj, 1, 299.1 tacchrutvā śukratanayāmuvāca vyākulaḥ kacaḥ /
BhāMañj, 1, 515.1 tatastāṃ rājatanayāṃ kuntīṃ kamalalocanām /
BhāMañj, 5, 440.1 atha tasmātsamādāya yayātitanayāṃ muniḥ /
BhāMañj, 5, 449.1 gālavaḥ śubhakṛtyo 'tha tanayāṃ tāṃ yayātaye /
BhāMañj, 13, 31.1 citrāṅgadasya tanayāṃ kaliṅganṛpateḥ purā /
BhāMañj, 13, 155.2 yathārthanāmnīṃ tanayāṃ sukumārīṃ samādiśat //
BhāMañj, 13, 283.2 rājābhūnmṛtyutanayāṃ munīnāṃ prāpa yaḥ priyām //
BhāMañj, 13, 1250.2 prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe //
Garuḍapurāṇa
GarPur, 1, 105, 10.2 mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā //
Kathāsaritsāgara
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 1, 7, 100.2 tarhi putrāya rājanme dehi svāṃ tanayāmiti //
KSS, 2, 2, 120.2 javena rājatanayāṃ śrīdatto 'nusasāra tām //
KSS, 2, 3, 79.2 nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā //
KSS, 2, 3, 82.1 kiṃca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
KSS, 2, 4, 77.1 tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ /
KSS, 2, 5, 4.2 tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam //
KSS, 3, 2, 24.1 ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
KSS, 3, 4, 203.1 dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
KSS, 3, 4, 260.2 nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ //
KSS, 3, 4, 287.2 vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram //
KSS, 3, 4, 400.1 tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
KSS, 4, 1, 96.2 sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam //
KSS, 4, 1, 109.2 tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ //
KSS, 4, 2, 142.2 atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan //
KSS, 5, 1, 53.2 vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarājyaṃ ca //
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 4.2 labheya rājatanayām enāṃ kiṃ jīvitena tat //
KSS, 5, 2, 170.2 āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau //
KSS, 5, 3, 79.2 paropakārinṛpatestanayāṃ varakanyakām //
KSS, 5, 3, 94.2 vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 30.3 yo dadyātparayā bhaktyābhigamya tanayāṃ nijām //