Occurrences

Buddhacarita

Buddhacarita
BCar, 1, 49.1 atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā /
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
BCar, 1, 51.2 viveśa dhīro vanasaṃjñayeva tapaḥprakarṣācca jarāśrayācca //
BCar, 1, 56.2 nityaṃ tyajanto vidhivadbabhūvustapobhirāḍhyā vibhavairdaridrāḥ //
BCar, 2, 49.2 śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa //
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 4, 18.1 gautamaṃ dīrghatapasaṃ maharṣiṃ dīrghajīvinam /
BCar, 4, 20.1 viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ /
BCar, 4, 74.1 utathyasya ca bhāryāyāṃ mamatāyāṃ mahātapaḥ /
BCar, 5, 33.2 puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ //
BCar, 5, 34.2 yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye //
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 6, 3.1 sa vismayanivṛttyarthaṃ tapaḥpūjārthameva ca /
BCar, 6, 15.1 janmamaraṇanāśārthaṃ praviṣṭo 'smi tapovanam /
BCar, 6, 28.2 kharadarbhāṅkuravatī tapovanamahī kva ca //
BCar, 6, 66.1 tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi /
BCar, 7, 4.2 tapaḥpradhānāḥ kṛtabuddhayo 'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ //
BCar, 7, 10.2 tamāśramaṃ so 'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ //
BCar, 7, 11.1 tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām /
BCar, 7, 11.1 tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām /
BCar, 7, 13.1 tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya /
BCar, 7, 13.2 krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca //
BCar, 7, 13.2 krameṇa tasmai kathayāṃcakāra tapoviśeṣāṃstapasaḥ phalaṃ ca //
BCar, 7, 14.2 yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ //
BCar, 7, 18.1 evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam /
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 7, 20.1 duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca /
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
BCar, 7, 32.2 tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa //
BCar, 7, 34.1 kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa /
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 7, 36.2 tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle //
BCar, 7, 39.2 tapāṃsi tānyeva tapodhanānāṃ yatsaṃnikarṣādbahulībhavanti //
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
BCar, 7, 43.1 ime hi vāñchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam /
BCar, 7, 53.1 yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ /
BCar, 7, 58.2 vidhivadanuvidhāya te 'pi taṃ praviviśurāśramiṇastapovanam //
BCar, 8, 4.1 nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ /
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
BCar, 9, 68.1 yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
BCar, 9, 69.1 tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ /
BCar, 9, 69.2 tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ //
BCar, 9, 71.2 tasmānna doṣo 'sti gṛhaṃ prayātuṃ tapovanāddharmanimittameva //
BCar, 9, 73.2 avetya tattvaṃ tapasā śamena ca svayaṃ grahīṣyāmi yadatra niścitam //
BCar, 12, 91.2 tapaḥpravṛttān vratino bhikṣūn pañca niraikṣata //
BCar, 12, 94.2 duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ //
BCar, 12, 97.1 dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
BCar, 12, 100.1 atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ /