Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 1, 7, 15.1 śatarūpāṃ ca tāṃ nārīṃ taponirdhūtakalmaṣām /
ViPur, 1, 12, 5.2 sarvapāpahare tasmiṃs tapas tīrthe cakāra saḥ //
ViPur, 1, 12, 17.1 kva ca tvaṃ pañcavarṣīyaḥ kva caitad dāruṇaṃ tapaḥ /
ViPur, 1, 12, 18.2 tataḥ samastabhogānāṃ tadante ceṣyate tapaḥ //
ViPur, 1, 12, 19.2 tasmiṃs tvam itthaṃ tapasi kiṃ nāśāyātmano rataḥ //
ViPur, 1, 12, 21.1 parityajati vatsādya yady etan na bhavāṃs tapaḥ /
ViPur, 1, 12, 32.2 śaraṇyaṃ śaraṇaṃ yātās tapasā tasya tāpitāḥ //
ViPur, 1, 12, 33.3 dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ //
ViPur, 1, 12, 34.2 tathāyaṃ tapasā deva prayāty ṛddhim aharniśam //
ViPur, 1, 12, 35.1 auttānapāditapasā vayam itthaṃ janārdana /
ViPur, 1, 12, 35.2 bhītās tvāṃ śaraṇaṃ yātās tapasas taṃ nivartaya //
ViPur, 1, 12, 37.2 uttānapādatanayaṃ tapasaḥ saṃnivartaya //
ViPur, 1, 12, 39.2 nivartayāmy ahaṃ bālaṃ tapasy āsaktamānasam //
ViPur, 1, 12, 42.2 auttānapāde bhadraṃ te tapasā paritoṣitaḥ /
ViPur, 1, 12, 48.2 bhagavan yadi me toṣaṃ tapasā paramaṃ gataḥ /
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 12, 76.2 tapasas tat phalaṃ prāptaṃ yad dṛṣṭo 'haṃ tvayā dhruva /
ViPur, 1, 12, 98.1 aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam /
ViPur, 1, 12, 98.1 aho 'sya tapaso vīryam aho 'sya tapasaḥ phalam /
ViPur, 1, 14, 5.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ //
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 14, 18.3 magnāḥ payodhisalile tapas tepuḥ samāhitāḥ //
ViPur, 1, 14, 44.3 daśa varṣasahasrāṇi tapaś cerur mahārṇave //
ViPur, 1, 15, 1.2 tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ /
ViPur, 1, 15, 11.2 suramye gomatītīre sa tepe paramaṃ tapaḥ //
ViPur, 1, 15, 36.2 tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
ViPur, 1, 15, 43.1 yayā śakrapriyārthinyā kṛto me tapaso vyayaḥ /
ViPur, 1, 15, 52.1 sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamāḥ /
ViPur, 1, 15, 78.3 tapoviśeṣair iddhānāṃ tadātyantatapasvinām //
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
ViPur, 1, 15, 121.2 tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ //
ViPur, 1, 21, 14.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
ViPur, 1, 22, 2.2 somaṃ rājye 'dadhad brahmā yajñānāṃ tapasām api //
ViPur, 1, 22, 78.2 mahar janas tapaḥ satyaṃ saptalokān imān vibhuḥ //
ViPur, 2, 1, 23.2 sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau //
ViPur, 2, 1, 28.2 tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau //
ViPur, 2, 1, 29.2 tapas tepe yathānyāyam iyāja sa mahīpatiḥ //
ViPur, 2, 1, 30.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
ViPur, 2, 3, 20.1 tapas tapyanti yatayo juhvate cātra yajvinaḥ /
ViPur, 2, 6, 39.1 prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai /
ViPur, 2, 7, 14.1 caturguṇottare cordhvaṃ janalokāttapaḥ smṛtaḥ /
ViPur, 2, 7, 19.2 janastapastathā satyamiti cākṛtakaṃ trayam //
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 3, 1, 25.1 viṣṇum ārādhya tapasā sa rājarṣiḥ priyavrataḥ /
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 3, 2, 6.2 samādhidṛṣṭyā dadṛśe tāmaśvāṃ tapasi sthitām //
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
ViPur, 3, 17, 39.2 na śakyāste 'rayo hantumasmābhistapasānvitāḥ //
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 3, 18, 3.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ /
ViPur, 3, 18, 3.3 aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha //
ViPur, 3, 18, 4.2 pāratryaphalalābhāya tapaścaryā mahāmate /
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 4, 7, 9.1 teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra //
ViPur, 4, 7, 10.1 taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat //
ViPur, 4, 10, 30.3 rājye 'bhiṣicya pūruṃ ca prayayau tapase vanam //
ViPur, 4, 11, 16.2 yajñair dānais tapobhir vā praśrayeṇa śrutena ca //
ViPur, 4, 24, 143.1 taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān /
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 24, 5.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ /
ViPur, 5, 38, 89.2 parityajyākhilaṃ tantraṃ gantavyaṃ tapase vanam //
ViPur, 6, 1, 40.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
ViPur, 6, 1, 59.2 karoti yaṃ kṛtayuge kriyate tapasā hi saḥ //
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
ViPur, 6, 7, 37.1 svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān /
ViPur, 6, 8, 15.1 munayo bhāvitātmānaḥ kathyante tapasānvitāḥ /