Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, India

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8462
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhagavan sarvam ākhyātaṃ mamaitad akhilaṃ tvayā / (1.2) Par.?
jagataḥ sargasaṃbandhi yat pṛṣṭo 'si guro mayā // (1.3) Par.?
yo 'yam aṃśo jagatsṛṣṭisaṃbandho gaditas tvayā / (2.1) Par.?
tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama // (2.2) Par.?
priyavratottānapādau sutau svāyambhuvasya yau / (3.1) Par.?
tayor uttānapādasya dhruvaḥ putras tvayoditaḥ // (3.2) Par.?
priyavratasya naivoktā bhavatā dvija saṃtatiḥ / (4.1) Par.?
tām ahaṃ śrotum icchāmi prasanno vaktum arhasi // (4.2) Par.?
parāśara uvāca / (5.1) Par.?
kardamasyātmajāṃ kanyām upayeme priyavrataḥ / (5.2) Par.?
samrāṭ kukṣiś ca tatkanye daśaputrās tathāpare // (5.3) Par.?
mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ / (6.1) Par.?
priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu // (6.2) Par.?
āgnīdhraś cāgnibāhuś ca vapuṣmān dyutimāṃs tathā / (7.1) Par.?
medhā medhātithir bhavyaḥ savanaḥ putra eva ca // (7.2) Par.?
jyotiṣmān daśamas teṣāṃ satyanāmā suto 'bhavat / (8.1) Par.?
priyavratasya putrāṇāṃ prakhyātā balavīryataḥ // (8.2) Par.?
medhāgnibāhuputrās tu trayo yogaparāyaṇāḥ / (9.1) Par.?
jātismarā mahābhāgā na rājyāya mano dadhuḥ // (9.2) Par.?
nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune / (10.1) Par.?
cakruḥ kriyā yathānyāyam aphalākāṅkṣiṇo hi te // (10.2) Par.?
priyavrato dadau teṣāṃ saptānāṃ munisattama / (11.1) Par.?
vibhajya sapta dvīpāni maitreya sumahātmanām // (11.2) Par.?
jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā / (12.1) Par.?
medhātithes tathā prādāt plakṣadvīpam athāparam // (12.2) Par.?
śālmale ca vapuṣmantaṃ narendram abhiṣiktavān / (13.1) Par.?
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ // (13.2) Par.?
dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat / (14.1) Par.?
śākadvīpeśvaraṃ cāpi bhavyaṃ cakre priyavrataḥ // (14.2) Par.?
puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ / (15.1) Par.?
jambūdvīpeśvaro yas tu āgnīdhro munisattama / (15.2) Par.?
tasya putrā babhūvus te prajāpatisamā nava // (15.3) Par.?
nābhiḥ kiṃpuruṣaś caiva harivarṣa ilāvṛtaḥ / (16.1) Par.?
ramyo hiraṇvān ṣaṣṭhas tu kurubhadrāśva eva ca / (16.2) Par.?
ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat // (16.3) Par.?
jambūdvīpavibhāgāṃstu teṣāṃ vipra niśāmaya / (17.1) Par.?
pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam // (17.2) Par.?
hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ / (18.1) Par.?
tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān // (18.2) Par.?
ilāvṛtāya pradadau merur yatra tu madhyame / (19.1) Par.?
nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā // (19.2) Par.?
śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate // (20.1) Par.?
yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau / (21.1) Par.?
meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān // (21.2) Par.?
gandhamādanavarṣaṃ tu ketumālāya dattavān / (22.1) Par.?
ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ // (22.2) Par.?
varṣeṣveteṣu tān putrān abhiṣicya sa bhūpatiḥ / (23.1) Par.?
sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau // (23.2) Par.?
yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune / (24.1) Par.?
teṣāṃ svābhāvikī siddhiḥ sukhaprāyā hyayatnataḥ // (24.2) Par.?
viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca / (25.1) Par.?
dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ // (25.2) Par.?
na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā / (26.1) Par.?
himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ / (26.2) Par.?
tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ // (26.3) Par.?
ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ / (27.1) Par.?
kṛtvā rājyaṃ svadharmeṇa tatheṣṭvā vividhān makhān // (27.2) Par.?
abhiṣicya sutaṃ vīraṃ bharataṃ pṛthivīpatiḥ / (28.1) Par.?
tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau // (28.2) Par.?
vānaprasthavidhānena tatrāpi kṛtaniścayaḥ / (29.1) Par.?
tapas tepe yathānyāyam iyāja sa mahīpatiḥ // (29.2) Par.?
tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ / (30.1) Par.?
nagno vīṭāṃ mukhe dattvā vīrādhvānaṃ tato gataḥ // (30.2) Par.?
tataś ca bhārataṃ varṣam etallokeṣu gīyate / (31.1) Par.?
bharatāya yataḥ pitrā dattaṃ pratiṣṭhatā vanam // (31.2) Par.?
sumatir bharatasyābhūt putraḥ paramadhārmikaḥ / (32.1) Par.?
kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā // (32.2) Par.?
putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ / (33.1) Par.?
yogābhyāsarataḥ prāṇān sālagrāme 'tyajanmune // (33.2) Par.?
ajāyata ca vipro 'sau yogināṃ pravare kule / (34.1) Par.?
maitreya tasya caritaṃ kathayiṣyāmi te punaḥ // (34.2) Par.?
sumatestejasastasmād indradyumno vyajāyata / (35.1) Par.?
parameṣṭhī tatastasmāt pratihāras tadanvayaḥ // (35.2) Par.?
pratiharteti vikhyāta utpannas tasya cātmajaḥ / (36.1) Par.?
bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ // (36.2) Par.?
pṛthus tatas tato nakto naktasyāpi gayaḥ sutaḥ / (37.1) Par.?
naro gayasya tanayas tatputro 'bhūd virāṭ tataḥ // (37.2) Par.?
tasya putro mahāvīryo dhīmāṃstasmād ajāyata / (38.1) Par.?
mahānto 'pi tataś cābhūn manasyustasya cātmajaḥ // (38.2) Par.?
tvaṣṭā tvaṣṭuś ca virajo rajas tasyāpyabhūt sutaḥ / (39.1) Par.?
śatajid rajasas tasya jajñe putraśataṃ mune // (39.2) Par.?
viṣvagjyotiḥpradhānās te yair imā vardhitāḥ prajāḥ / (40.1) Par.?
tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam // (40.2) Par.?
teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā / (41.1) Par.?
kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ // (41.2) Par.?
eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat / (42.1) Par.?
vārāhe tu mune kalpe pūrvamanvantarādhipaḥ // (42.2) Par.?
Duration=0.71150708198547 secs.