Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 1, 62.0 sa ca tryaṅgo dānayajanatapo'ṅga iti //
PABh zu PāśupSūtra, 1, 3, 13.0 ucyate tapo'rthaṃ bhūpradeśe śaucārthaṃ viśrāmārthaṃ vā //
PABh zu PāśupSūtra, 1, 9, 84.1 na yajñadānairna tapo'gnihotrairna brahmacaryair na ca satyavākyaiḥ /
PABh zu PāśupSūtra, 1, 9, 115.1 brahmacarye sthitaṃ dhairyaṃ brahmacarye sthitaṃ tapaḥ /
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 209.1 yato rūpaṃ tato jñānaṃ yato jñānaṃ tatastapaḥ /
PABh zu PāśupSūtra, 1, 9, 209.2 yatastapastataḥ siddhiryataḥ siddhistataḥ kṣamā //
PABh zu PāśupSūtra, 1, 9, 264.1 satyaṃ śaucaṃ tapaḥ śaucaṃ śaucamindriyanigrahaḥ /
PABh zu PāśupSūtra, 1, 9, 277.3 akruddhaś cāprahṛṣṭaś ca tapastaddhi sanātanam //
PABh zu PāśupSūtra, 1, 13, 9.0 tenākruṣṭaś cābhihataś ca vā kruddhas tadvadhārthaṃ pravartate ato jātijñānatapaḥśrutahānir bhavati //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 19.1, 2.0 bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso 'rjanaṃ kartavyaṃ na stheyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 20, 17.0 tapasā pravartate //
PABh zu PāśupSūtra, 1, 23, 8.0 na cāsya prajāpativat taponimittatvād bhāvottarā pravṛttiḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
PABh zu PāśupSūtra, 2, 16, 3.0 yatra tṛtīyāyām ātmasaṃyogān niṣpadyate tat tapa ityarthaḥ //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 17, 6.0 tapaḥkāryatvād ānantyabrahmasāyujyavat //
PABh zu PāśupSūtra, 2, 17, 8.0 tasmāt tapasaḥ phalaṃ viśeṣārthamabhidhīyate yogo'tigatimiti //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 18, 2.0 atra tasmācchabdas tapaso guṇavacane //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 19, 4.0 tasmādatra tapastadeva //
PABh zu PāśupSūtra, 3, 19, 4.0 hiśabdaḥ kṛtsnatapautkarṣe //
PABh zu PāśupSūtra, 3, 19, 9.0 kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 9.0 kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 3, 19, 12.0 kṛtsnasya tapaso lakṣaṇamātmapratyakṣaṃ veditavyam //
PABh zu PāśupSūtra, 4, 1, 7.0 taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 8.0 athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 9.0 tasmādatra tapastadeva //
PABh zu PāśupSūtra, 4, 1, 12.0 tapaḥkāryatvād atigatisāyujyavat //
PABh zu PāśupSūtra, 4, 1, 21.0 ānantyāya iti caturthī tasmāt tapa etat na tu vidyā kāryā //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
PABh zu PāśupSūtra, 4, 3, 5.0 taducyate jātijñānatapaḥstavasūcanārtham //
PABh zu PāśupSūtra, 4, 3, 9.0 ato jātijñānatapaḥstavā bhavanti //
PABh zu PāśupSūtra, 4, 8, 6.0 evaṃ yasmād avasthānakāladeśakriyāprayogaprayojanagopanavasatyarthakṛtsnatapāṃsi ca vyākhyātāni //
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /