Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 33, 15.2 naiśena tamasā vyāptā diśaś ca raghunandana //
Rām, Bā, 73, 14.1 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ /
Rām, Bā, 73, 16.1 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ /
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 40, 30.2 dadṛśe tamasā tatra vārayantīva rāghavam //
Rām, Ay, 57, 2.2 āviveśopasargas taṃ tamaḥ sūryam ivāsuram //
Rām, Ay, 61, 23.1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
Rām, Ay, 77, 9.2 tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ //
Rām, Ay, 101, 17.1 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ /
Rām, Ār, 15, 21.1 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ /
Rām, Ār, 15, 21.1 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ /
Rām, Ār, 50, 9.2 jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam //
Rām, Ki, 40, 42.3 rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā //
Rām, Ki, 62, 5.3 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ //
Rām, Su, 2, 37.2 viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā //
Rām, Su, 28, 37.2 viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā //
Rām, Yu, 34, 3.2 anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe //
Rām, Yu, 34, 4.2 evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve //
Rām, Yu, 34, 5.1 kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ /
Rām, Yu, 34, 6.1 tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ /
Rām, Yu, 34, 16.1 tataste rākṣasāstatra tasmiṃstamasi dāruṇe /
Rām, Yu, 34, 26.1 golāṅgūlā mahākāyāstamasā tulyavarcasaḥ /
Rām, Yu, 67, 24.2 diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ //
Rām, Yu, 77, 27.3 tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat //
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Utt, 4, 7.2 kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ //
Rām, Utt, 8, 13.1 tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ /
Rām, Utt, 25, 10.2 māyāṃ ca tāmasīṃ nāma yayā sampadyate tamaḥ //
Rām, Utt, 28, 14.1 tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat /
Rām, Utt, 28, 46.2 nājñāyata tadā kiṃcit sarvaṃ hi tamasā vṛtam //
Rām, Utt, 29, 1.1 tatastamasi saṃjāte rākṣasā daivataiḥ saha /
Rām, Utt, 29, 3.1 tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ /
Rām, Utt, 29, 4.2 tasmiṃstamojālavṛte moham īyur na te trayaḥ //
Rām, Utt, 32, 39.2 abhidravati rakṣāṃsi tamāṃsīva divākaraḥ //
Rām, Utt, 61, 38.2 vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ //