Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 50, 4.1 taraṇir viśvadarśato jyotiṣkṛd asi sūrya /
ṚV, 1, 110, 4.1 viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ /
ṚV, 1, 110, 6.2 taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ //
ṚV, 1, 112, 4.1 yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati /
ṚV, 1, 121, 6.1 adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ /
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 3, 11, 3.2 arthaṃ hy asya taraṇi //
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 3, 49, 3.1 sahāvā pṛtsu taraṇir nārvā vyānaśī rodasī mehanāvān /
ṚV, 4, 4, 12.1 asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ /
ṚV, 4, 33, 1.2 ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ //
ṚV, 4, 45, 5.2 yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ //
ṚV, 4, 45, 7.2 yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam accha //
ṚV, 7, 26, 4.1 evā tam āhur uta śṛṇva indra eko vibhaktā taraṇir maghānām /
ṚV, 7, 32, 9.2 taraṇir ij jayati kṣeti puṣyati na devāsaḥ kavatnave //
ṚV, 7, 32, 20.1 taraṇir it siṣāsati vājam purandhyā yujā /
ṚV, 7, 63, 4.1 divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ /
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 8, 45, 28.1 taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ /
ṚV, 8, 60, 8.2 asredhadbhis taraṇibhir yaviṣṭhya śivebhiḥ pāhi pāyubhiḥ //
ṚV, 10, 88, 16.2 sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ //