Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Gītagovinda
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 11, 7.1 svagṛhyāṇāṃ kumārībālavṛddhataruṇaprajātāḥ //
VasDhS, 16, 12.1 taruṇagṛheṣv arthāntareṣu tripādamātram //
VasDhS, 19, 23.1 akaraḥ śrotriyo rājapumān anāthapravrajitabālavṛddhataruṇaprajātāḥ //
Carakasaṃhitā
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 3, 163.1 yaḥ kaṣāyakaṣāyaḥ syāt sa varjyastaruṇajvare /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 97.33 mṛdutaruṇahastapādaḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 68, 14.2 saha tenaiva putreṇa taruṇādityavarcasā /
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 2, 22, 54.1 tenaiva rathamukhyena taruṇādityavarcasā /
MBh, 3, 268, 27.2 taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ //
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 6, 7, 9.1 ādityataruṇābhāso vidhūma iva pāvakaḥ /
MBh, 6, 8, 25.2 taruṇādityavarṇāśca jāyante tatra mānavāḥ //
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 7, 22, 23.2 ādityataruṇaprakhyāḥ ślāghanīyam udāvahan //
MBh, 7, 58, 8.1 tataḥ śuklāmbarāḥ snātāstaruṇāṣṭottaraṃ śatam /
MBh, 12, 207, 28.1 taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam /
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 70, 23.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //
Rāmāyaṇa
Rām, Ay, 86, 34.1 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām /
Rām, Ār, 4, 7.2 dadarśādūratas tasya taruṇādityasaṃnibham //
Rām, Ār, 15, 20.2 vanānāṃ śobhate bhūmir niviṣṭataruṇātapā //
Rām, Ār, 41, 21.2 taruṇādityavarṇena nakṣatrapathavarcasā /
Rām, Ār, 60, 29.1 taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam /
Rām, Ki, 1, 27.2 nalināni prakāśante jale taruṇasūryavat //
Rām, Ki, 25, 3.1 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ /
Rām, Ki, 36, 3.1 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ /
Rām, Ki, 36, 7.1 taruṇādityavarṇāś ca parvate ye mahāruṇe /
Rām, Ki, 38, 13.1 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ /
Rām, Ki, 38, 16.1 padmakesarasaṃkāśas taruṇārkanibhānanaḥ /
Rām, Ki, 38, 28.1 tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ /
Rām, Ki, 41, 31.1 taruṇādityavarṇāni bhrājamānāni sarvataḥ /
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Ki, 42, 40.2 taruṇādityasadṛśair bhānti tatra jalāśayāḥ //
Rām, Ki, 49, 21.1 taruṇādityasaṃkāśān vaiḍūryamayavedikān /
Rām, Ki, 50, 4.1 kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ /
Rām, Su, 5, 32.2 hemajālair avicchinnāstaruṇādityasaṃnibhāḥ //
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Yu, 90, 5.2 taruṇādityasaṃkāśo vaidūryamayakūbaraḥ //
Rām, Yu, 106, 2.1 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām /
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 71.2 ajīrṇataruṇācchidraiḥ samantāt suniveśitaiḥ //
AHS, Sū., 30, 7.1 taruṇāsthisirāsnāyusevanīgalanābhiṣu /
AHS, Śār., 4, 21.1 āśayacchādanau tau tu nitambau taruṇāsthigau /
AHS, Nidānasthāna, 14, 5.2 romatvaksnāyudhamanītaruṇāsthīni yaiḥ kramāt //
AHS, Cikitsitasthāna, 7, 79.2 iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam //
AHS, Cikitsitasthāna, 14, 110.2 śigrustaruṇabilvāni bālaṃ śuṣkaṃ ca mūlakam //
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 19, 14.2 vātakopibhiranyair vā nāsikātaruṇāsthani //
AHS, Utt., 39, 24.2 taruṇapalāśakṣāradravīkṛtaṃ sthāpayed bhāṇḍe //
Bodhicaryāvatāra
BoCA, 8, 57.1 vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Divyāvadāna
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Divyāv, 18, 526.1 tataḥ sā vṛddhā evaṃ dvirapi trirapi tasya dārakasya kathayati taruṇayuvatistavārthe kleśairbādhyate //
Divyāv, 18, 527.1 sa vaṇigdārako dvirapi trirapyucyamānastasyā vṛddhāyāḥ kathayaty amba kiṃ tasyāstaruṇayuvatyāḥ sannimitte kiṃcidabhihitaṃ tataḥ sā vṛddhā kathayaty uktaṃ tasyā mayā tannimittam //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kumārasaṃbhava
KumSaṃ, 3, 54.1 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
Kāmasūtra
KāSū, 5, 1, 16.5 taruṇaprātiveśyagṛhe goṣṭhīyojinī /
Kūrmapurāṇa
KūPur, 1, 9, 11.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
KūPur, 1, 11, 58.1 so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām /
Liṅgapurāṇa
LiPur, 1, 20, 8.1 śatayojanavistīrṇaṃ taruṇādityasannibham /
LiPur, 1, 49, 18.2 taruṇādityasaṃkāśo hairaṇyo niṣadhaḥ smṛtaḥ //
Matsyapurāṇa
MPur, 113, 39.2 ādityataruṇābhāso vidhūma iva pāvakaḥ //
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 163, 83.2 taruṇādityasaṃkāśo merustatra mahāgiriḥ //
Suśrutasaṃhitā
Su, Nid., 15, 16.2 taruṇāsthīni namyante bhajyante nalakāni tu //
Su, Cik., 24, 35.2 taruṇajvaryajīrṇī ca nābhyaktavyaḥ kathaṃcana //
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 31, 46.1 vivarjayet snehapānamajīrṇī taruṇajvarī /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Utt., 22, 13.1 sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti /
Su, Utt., 39, 158.1 sāravanti ca bhojyāni varjayettaruṇajvarī /
Su, Utt., 64, 10.1 taruṇatvādvidāhaṃ ca gacchantyoṣadhayastadā /
Śatakatraya
ŚTr, 3, 88.2 na vastubhedapratipattir asti me tathāpi bhaktis taruṇenduśekhare //
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
Bhāratamañjarī
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
BhāMañj, 7, 802.2 viṣamadṛśamanīśaṃ śāntamīśānamīśaṃ taruṇataraṇimālāsphāratejaḥprakāram //
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 242.1 taruṇārkopamāpātraṃ vṛddhaṃ vṛddhena tejasā /
Gītagovinda
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
GītGov, 7, 40.1 ghanacayarucire racayati cikure taralitataruṇānane /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 18.2 taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
Narmamālā
KṣNarm, 2, 2.1 śvaśrūjanaviruddhā sā taruṇaprātiveśmikā /
KṣNarm, 3, 73.1 taruṇākāṅkṣiṇīṃ vṛddhaḥ priyāmavicalekṣaṇaḥ /
Rasamañjarī
RMañj, 2, 18.1 jāyate rasasindūraṃ taruṇāruṇasannibham /
Rasaratnasamuccaya
RRS, 6, 35.1 tadabhāve surūpā tu yā kācit taruṇāṅganā /
Rasaratnākara
RRĀ, V.kh., 1, 47.2 tadabhāve surūpā tu yā kācit taruṇāṅganā //
Rasendracintāmaṇi
RCint, 8, 214.2 vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //
Rasendrasārasaṃgraha
RSS, 1, 67.2 jāyate rasasindūraṃ taruṇādityasannibham /
Rasārṇava
RArṇ, 11, 209.1 taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /
RArṇ, 12, 268.2 śulvaṃ ca jāyate hema taruṇādityavarcasam //
Ānandakanda
ĀK, 1, 23, 471.1 śulbaṃ ca jāyate hema taruṇādityavarcasam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 4.0 bālaṃ doṣaharamiti taruṇāvasthāyāmavyaktarasāyāṃ tridoṣaharam //
ĀVDīp zu Ca, Cik., 2, 7.3, 1.0 palāśataruṇaḥ taruṇapalāśaḥ anena bālavṛddhapalāśavarjanam ucyate //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 4.0 puruṣa iti padena taruṇapuruṣagrāhiṇā bālavṛddhau niṣiddhavyavāyau nirākaroti //
Haribhaktivilāsa
HBhVil, 3, 28.2 grāhābhibhūtavaravārivāraṇamuktihetuṃ cakrāyudhaṃ taruṇavārijapatranetram //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 34.1 sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Rasārṇavakalpa
RAK, 1, 421.2 jāte tu sarvagātre tu vṛddho'pi taruṇākṛtiḥ //
RAK, 1, 473.2 jāyate ca hemaṃ divyaṃ taruṇādityavarcasam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.1 mārkaṇḍaṃ dṛṣṭavāṃstatra taruṇādityasannibham /
SkPur (Rkh), Revākhaṇḍa, 196, 3.1 haṃsayuktena yānena taruṇādityavarcasā /
Sātvatatantra
SātT, 2, 66.1 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā /
Yogaratnākara
YRā, Dh., 265.2 jāyate rasasindūraṃ taruṇāruṇasaṃnibham //