Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 3.2 adyaprabhṛtyanāvṛṣṭirbhaviṣyati mahītale /
MPur, 5, 19.1 pṛthivītalasambhūtam arundhatyām ajāyata /
MPur, 7, 22.1 phalamekaṃ ca saṃprāśya dvādaśyāṃ bhūtale svapet /
MPur, 10, 11.2 niḥsvādhyāyavaṣaṭkāraṃ nirdharmaṃ vīkṣya bhūtalam //
MPur, 10, 31.2 bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā //
MPur, 11, 26.2 vaḍabārūpam āsthāya bhūtale sampratiṣṭhitā //
MPur, 11, 53.1 kasya bharturahaṃ dattā kiyadvatsyāmi bhūtale /
MPur, 13, 10.3 himavadduhitā tadvatkathaṃ jātā mahītale //
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 21, 1.2 kathaṃ sattvarutajño'bhūdbrahmadatto dharātale /
MPur, 24, 7.2 budha ityakaronnāmnā prādādrājyaṃ ca bhūtale //
MPur, 24, 30.2 śaśāpa bharataḥ krodhādviyogādasya bhūtale //
MPur, 25, 1.2 kimarthaṃ pauravo vaṃśaḥ śreṣṭhatvaṃ prāpa bhūtale /
MPur, 35, 4.1 vivaśaḥ pracyutaḥ svargādaprāpto medinītalam /
MPur, 35, 6.3 kathamindreṇa bhagavanpātito medinītale //
MPur, 43, 39.2 tasya bāhusahasreṇa babhūva jyātalasvanaḥ //
MPur, 60, 5.2 rasarūpaṃ tato yāvatprāpnoti vasudhātalam //
MPur, 61, 3.2 purā hutāśanaḥ sārdhaṃ mārutena mahītale /
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 68, 8.1 sa saptadvīpamakhilaṃ pālayiṣyati bhūtalam /
MPur, 72, 13.2 kṛtvāsau yajñamathanaṃ punarbhūtalasambhavaḥ /
MPur, 81, 1.3 vibhavodbhavakāri bhūtale'sminbhavabhīterapi sūdanaṃ ca puṃsaḥ //
MPur, 100, 33.1 tasmādutsṛjya rājendra puṣkaraṃ tanmahītale /
MPur, 102, 20.1 apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale /
MPur, 111, 12.1 saptadvīpāḥ samudrāśca parvatāśca mahītale /
MPur, 119, 22.1 tathā puṣkariṇī ramyā tasminrājañśilātale /
MPur, 120, 20.2 śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā //
MPur, 124, 11.2 tasmādvai sāmpratairdevairvakṣyāmi vasudhātalam //
MPur, 129, 33.2 āyasaṃ tu kṣititale rājataṃ tu nabhastale //
MPur, 136, 39.2 chinnāḥ karivarākārā nipetuste dharātale //
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 140, 58.2 vātāyanagatāścānyāścākāśasya taleṣu ca //
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 143, 25.2 ūrdhvacārī nṛpo bhūtvā rasātalacaro'bhavat //
MPur, 143, 26.1 vasudhātalacārī tu tena vākyena so'bhavat /
MPur, 145, 10.2 ā pādatalamastako navatālo bhavettu yaḥ //
MPur, 147, 10.3 mahiṣī bhīṣitā dīnā rudatī śākhinastale //
MPur, 150, 8.2 pātayāmāsa vegena sa papāta mahītale //
MPur, 150, 45.2 vegena bhrāmayāmāsa samutkṛṣya mahītalāt //
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 150, 102.2 papāta bhūtale dīptaṃ ravibimbamivāmbarāt //
MPur, 150, 179.2 bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale //
MPur, 153, 195.1 vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale /
MPur, 154, 297.1 tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale /
MPur, 154, 404.0 utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ //
MPur, 158, 17.1 viyati vāyupathe jvalanojjvale'vanitale tava devi ca yadvapuḥ /
MPur, 159, 31.1 pāṃśuvarṣamasṛkpātaṃ gaganādavanītale /
MPur, 163, 14.1 rarāja bhagnā sā śaktirmṛgendreṇa mahītale /
MPur, 163, 59.1 nāgāstejodharāścāpi pātālatalacāriṇaḥ /
MPur, 163, 91.1 khecarāśca satīputrāḥ pātālatalavāsinaḥ /
MPur, 164, 11.1 naṣṭānilānale loke naṣṭākāśamahītale /
MPur, 167, 22.1 naṣṭacandrārkapavane naṣṭaparvatabhūtale /
MPur, 170, 30.2 rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ //
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //