Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 11.1 nirīkṣya taṃ tadā devī pātālatalam āgatam /
ViPur, 1, 4, 48.1 prāksargadagdhān akhilān parvatān pṛthivītale /
ViPur, 1, 9, 10.2 kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale //
ViPur, 1, 9, 16.1 maddattā bhavatā yasmāt kṣiptā mālā mahītale /
ViPur, 1, 12, 3.2 tato madhuvanaṃ nāmnā khyātam atra mahītale //
ViPur, 1, 13, 83.1 na hi pūrvavisarge vai viṣame pṛthivītale /
ViPur, 1, 13, 92.2 sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā //
ViPur, 3, 15, 34.2 tṛptiṃ prayāntu piṇḍena mayā dattena bhūtale //
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
ViPur, 3, 15, 39.1 sutṛptaistairanujñātaḥ sarveṇānnena bhūtale /
ViPur, 4, 1, 52.1 ya ete bhavato 'bhimatā naiteṣāṃ sāṃprataṃ apatyāpatyasaṃtatir apy avanītale 'sti //
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 4, 24, 120.1 kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale /
ViPur, 5, 1, 61.1 uvāca ca surān etau matkeśau vasudhātale /
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
ViPur, 5, 1, 63.1 tataḥ kṣayamaśeṣāste daiteyā dharaṇītale /
ViPur, 5, 1, 66.2 merupṛṣṭhaṃ surā jagmuravateruśca bhūtale //
ViPur, 5, 1, 72.2 nidre gaccha mamādeśātpātālatalasaṃśrayān /
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 2, 19.2 tvaṃ sarvalokarakṣārtham avatīrṇā mahītale //
ViPur, 5, 4, 13.1 tasmādbāleṣu paramo yatnaḥ kāryo mahītale /
ViPur, 5, 5, 22.3 śāyitaḥ śakaṭasyādho bālaparyaṅkikātale //
ViPur, 5, 6, 19.1 bhagnaskandhau nipatitau bhagnaśākhau mahītale /
ViPur, 5, 6, 45.2 ceratuḥ kvacidatyarthaṃ śītavṛkṣatalāśrayau //
ViPur, 5, 12, 7.1 bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam /
ViPur, 5, 12, 17.1 mamāṃśaḥ puruṣavyāghra pṛthāyāṃ pṛthivītale /
ViPur, 5, 12, 19.3 tamahaṃ pālayiṣyāmi yāvatsthāsyāmi bhūtale //
ViPur, 5, 12, 20.1 yāvanmahītale śakra sthāsyāmyahamariṃdama /
ViPur, 5, 14, 2.2 khurāgrapātairatyarthaṃ dārayanvasudhātalam //
ViPur, 5, 14, 8.1 siṃhanādaṃ tataścakre talaśabdaṃ ca keśavaḥ /
ViPur, 5, 17, 30.1 yatrāmbu vinyasya balirmanojñānavāpa bhogānvasudhātalasthaḥ /
ViPur, 5, 18, 38.2 cārukuṇḍalinaṃ mattamantarjalatale sthitam //
ViPur, 5, 19, 16.1 tatastalaprahāreṇa kṛṣṇastasya durātmanaḥ /
ViPur, 5, 20, 67.2 vāmamuṣṭiprahāreṇa pātayāmāsa bhūtale //
ViPur, 5, 20, 74.1 keśeṣvākṛṣya vigalatkirīṭam avanītale /
ViPur, 5, 34, 5.1 sa mene vāsudevo 'hamavatīrṇo mahītale /
ViPur, 5, 36, 17.2 bibheda yādavaśreṣṭhaḥ sā papāta mahītale //
ViPur, 5, 36, 18.2 vegenāgamya roṣeṇa talenorasyatāḍayat //
ViPur, 5, 37, 32.4 naranārāyaṇasthāne tatpāvitamahītale //
ViPur, 5, 37, 64.2 tale vivyādha tenaiva tomareṇa dvijottama //
ViPur, 5, 38, 61.1 na kiṃcidanyatkartavyamasya bhūmitale prabhoḥ /
ViPur, 6, 3, 14.1 caturyugasahasrānte kṣīṇaprāye mahītale /
ViPur, 6, 3, 18.2 śoṣaṃ nayati maitreya samastaṃ pṛthivītalam //
ViPur, 6, 3, 21.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija //
ViPur, 6, 3, 25.2 bhūmim abhyetya sakalaṃ babhasti vasudhātalam //
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //