Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rājanighaṇṭu
Haṃsadūta
Rasataraṅgiṇī

Lalitavistara
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
Mahābhārata
MBh, 1, 113, 29.1 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe /
MBh, 13, 17, 45.2 ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ //
Rāmāyaṇa
Rām, Ay, 74, 12.1 sa sudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 49.1 adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 70.1 ūrdhvaretā ūrdhvaliṅgī ca ūrdhvaśāyī nabhastalaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 116.2 ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ //
NāṭŚ, 4, 147.2 eko vakṣaḥsthito hastaḥ prodveṣṭitatalo 'paraḥ //
Suśrutasaṃhitā
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Kathāsaritsāgara
KSS, 3, 5, 118.2 nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 161.2 tāle talo lekhyapattrastṛṇarājo dhvajadrumaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 82.1 karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ /
Haṃsadūta
Haṃsadūta, 1, 1.1 dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ /
Rasataraṅgiṇī
RTar, 4, 56.1 vistāre tapanāṃgulaḥ samatalo nīlābjatulyaprabhaḥ nimnatve ca navāṃgulaḥ sumasṛṇo rudrāṅgulocchrāyavān /