Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 6.1 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama /
Rām, Bā, 28, 14.2 tad āśramapadaṃ tāta tavāpy etad yathā mama //
Rām, Bā, 34, 21.2 khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara //
Rām, Bā, 37, 8.1 ekā janayitā tāta putraṃ vaṃśakaraṃ tava /
Rām, Bā, 38, 6.2 aṃśumān akarot tāta sagarasya mate sthitaḥ //
Rām, Bā, 43, 9.1 tathaivāṃśumatā tāta loke 'pratimatejasā /
Rām, Bā, 60, 11.1 sa putrasahitaṃ tāta sabhāryaṃ raghunandana /
Rām, Ay, 17, 24.2 kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me //
Rām, Ay, 23, 18.2 sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam //
Rām, Ay, 31, 26.1 śreyase vṛddhaye tāta punarāgamanāya ca /
Rām, Ay, 35, 8.2 ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham //
Rām, Ay, 45, 2.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 45, 13.2 nirghoṣoparataṃ tāta manye rājaniveśanam //
Rām, Ay, 46, 2.2 asau sukṛṣṇo vihagaḥ kokilas tāta kūjati //
Rām, Ay, 46, 31.2 tava tāta viyogena putraśokākulām iva //
Rām, Ay, 47, 10.2 chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa //
Rām, Ay, 47, 12.2 tāte ca vayasātīte mayi cāraṇyam āśrite //
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 48, 25.1 daśakrośa itas tāta girir yasmin nivatsyasi /
Rām, Ay, 52, 12.1 sūta madvacanāt tasya tātasya viditātmanaḥ /
Rām, Ay, 58, 6.1 yannimittam idaṃ tāta salile krīḍitaṃ tvayā /
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 64, 15.1 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā /
Rām, Ay, 64, 16.2 tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau //
Rām, Ay, 66, 8.2 ambāyāḥ kuśalī tāto yudhājin mātulaś ca me //
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Rām, Ay, 66, 25.1 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ /
Rām, Ay, 70, 8.2 tvayi prayāte svas tāta rāme ca vanam āśrite //
Rām, Ay, 71, 6.1 tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave /
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ay, 71, 14.2 kva tāta bharataṃ hitvā vilapantaṃ gato bhavān //
Rām, Ay, 76, 4.1 tāta rājā daśarathaḥ svargato dharmam ācaran /
Rām, Ay, 80, 3.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 86, 12.2 tayoḥ parṇakuṭī tāta tatra tau vasato dhruvam //
Rām, Ay, 91, 13.2 nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ //
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 3.2 duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ //
Rām, Ay, 94, 5.2 ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate //
Rām, Ay, 94, 6.1 tāta kaccic ca kausalyā sumitrā ca prajāvatī /
Rām, Ay, 94, 9.2 sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase //
Rām, Ay, 94, 10.2 kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ //
Rām, Ay, 94, 16.2 tvayā vā tava vāmātyair budhyate tāta mantritam //
Rām, Ay, 94, 32.1 kaccin na lokāyatikān brāhmaṇāṃs tāta sevase /
Rām, Ay, 94, 34.1 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ /
Rām, Ay, 94, 40.2 vārttāyāṃ saṃśritas tāta loko hi sukham edhate //
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 95, 21.2 jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ //
Rām, Ay, 97, 5.1 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram /
Rām, Ay, 98, 49.2 tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi //
Rām, Ay, 98, 52.2 tātasya yad atikrāntaṃ pratyāharatu tad bhavān //
Rām, Ay, 98, 55.1 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ /
Rām, Ay, 99, 11.1 śrūyate hi purā tāta śrutir gītā yaśasvinī /
Rām, Ay, 103, 5.2 eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim //
Rām, Ay, 103, 16.2 kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi //
Rām, Ay, 104, 16.2 bhṛśam utsahase tāta rakṣituṃ pṛthivīm api //
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 105, 7.2 api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam //
Rām, Ay, 108, 9.2 calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ //
Rām, Ay, 108, 12.2 avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate //
Rām, Ay, 108, 13.1 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase /
Rām, Ay, 108, 21.1 kharas tvayy api cāyuktaṃ purā tāta pravartate /
Rām, Ay, 109, 11.2 anasūyāvratais tāta pratyūhāś ca nibarhitāḥ //
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Ār, 3, 22.2 adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ //
Rām, Ār, 4, 31.1 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām /
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 10, 36.1 yojanāny āśramāt tāta yāhi catvāri vai tataḥ /
Rām, Ār, 12, 13.1 ito dviyojane tāta bahumūlaphalodakaḥ /
Rām, Ār, 13, 15.2 ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ //
Rām, Ār, 13, 34.2 sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe //
Rām, Ār, 15, 35.1 na te 'mbā madhyamā tāta garhitavyā kathaṃcana /
Rām, Ār, 18, 16.1 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet /
Rām, Ār, 34, 1.1 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ /
Rām, Ār, 35, 4.1 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
Rām, Ār, 35, 12.1 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
Rām, Ār, 35, 17.2 nātyāsādayituṃ tāta rāmāntakam ihārhasi //
Rām, Ār, 36, 17.3 prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm //
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 64, 7.2 kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ //
Rām, Ār, 64, 10.1 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ /
Rām, Ki, 12, 29.1 sugrīva śrūyatāṃ tāta krodhaś ca vyapanīyatām /
Rām, Ki, 22, 4.1 yugapadvihitaṃ tāta na manye sukham āvayoḥ /
Rām, Ki, 34, 10.1 na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa /
Rām, Ki, 58, 13.1 ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ /
Rām, Ki, 58, 19.1 diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ /
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Ki, 64, 24.1 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān /
Rām, Ki, 65, 9.1 abhiśāpād abhūt tāta vānarī kāmarūpiṇī /
Rām, Ki, 65, 25.2 aśastravadhyatāṃ tāta samare satyavikrama //
Rām, Ki, 65, 30.1 trivikrame mayā tāta saśailavanakānanā /
Rām, Ki, 66, 27.2 jñātīnāṃ vipulaṃ śokastvayā tāta praṇāśitaḥ //
Rām, Su, 1, 108.1 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan /
Rām, Su, 64, 6.1 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam /
Rām, Yu, 9, 8.1 apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate /
Rām, Yu, 9, 9.2 vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ //
Rām, Yu, 40, 43.1 yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham /
Rām, Yu, 53, 10.2 na hi rocayate tāta yuddhaṃ yuddhaviśārada //
Rām, Yu, 57, 2.1 evam eva mahāvīryo hato nastāta madhyamaḥ /
Rām, Yu, 60, 4.1 na tāta mohaṃ pratigantum arhasi yatrendrajijjīvati rākṣasendra /
Rām, Yu, 61, 23.1 dhriyate mārutistāta mārutapratimo yadi /
Rām, Yu, 70, 30.1 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava /
Rām, Yu, 71, 15.2 vighnam anvicchatā tāta vānarāṇāṃ parākrame /
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Utt, 2, 17.2 na jāne kāraṇaṃ tāta yena me rūpam īdṛśam //
Rām, Utt, 3, 19.2 kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram //
Rām, Utt, 11, 9.1 tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ /
Rām, Utt, 11, 29.1 eṣa tāta daśagrīvo dūtaṃ preṣitavānmama /
Rām, Utt, 12, 6.1 hemā nāmāpsarāstāta śrutapūrvā yadi tvayā /
Rām, Utt, 12, 7.1 tasyāṃ saktamanāstāta pañcavarṣaśatānyaham /
Rām, Utt, 12, 12.2 māyāvī prathamastāta dundubhistadanantaram //
Rām, Utt, 12, 13.2 tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti //
Rām, Utt, 12, 23.2 mānasaṃ ca sarastāta vavṛdhe jaladāgame //
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 29, 33.1 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat /
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 70, 14.1 teṣām avarajastāta sarveṣāṃ raghunandana /
Rām, Utt, 93, 6.2 praveśyatāṃ munistāta mahaujāstasya vākyadhṛk //