Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 13.2 śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ //
ViPur, 1, 1, 16.1 alam atyantakopena tāta manyum imaṃ jahi /
ViPur, 1, 1, 17.2 hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān //
ViPur, 1, 1, 19.2 varjayanti sadā krodhaṃ tāta mā tadvaśo bhava //
ViPur, 1, 1, 21.1 evaṃ tātena tenāham anunīto mahātmanā /
ViPur, 1, 11, 17.1 nodvegas tāta kartavyaḥ kṛtaṃ yad bhavatā purā /
ViPur, 1, 13, 88.1 tenānnena prajās tāta vartante 'dyāpi nityaśaḥ //
ViPur, 1, 14, 13.2 yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam /
ViPur, 1, 15, 138.2 sarve devagaṇās tāta trayas triṃśat tu chandajāḥ /
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 1, 17, 20.3 tam ṛte paramātmānaṃ tāta kaḥ kena śāsyate //
ViPur, 1, 17, 24.2 na kevalaṃ tāta mama prajānāṃ sa brahmabhūto bhavataś ca viṣṇuḥ /
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 17, 47.2 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham /
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
ViPur, 1, 19, 5.2 tasya pāpāgamas tāta hetvabhāvānna vidyate //
ViPur, 1, 19, 36.1 tān evāhaṃ na paśyāmi mitrādīṃstāta mā krudhaḥ /
ViPur, 1, 19, 37.1 sarvabhūtātmake tāta jagannāthe jaganmaye /
ViPur, 1, 19, 39.2 avidyāntargatairyatnaḥ kartavyas tāta śobhane //
ViPur, 1, 19, 40.1 vidyābuddhir avidyāyām ajñānāt tāta jāyate /
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 6, 28.1 duṣṭe 'mba kasmān mama tātaṃ nākhyāsi //
ViPur, 4, 12, 17.1 tasmiṃśca vidrute 'titrāsalolāyatalocanayugalaṃ trāhi trāhi māṃ tātāmba bhrātar ity ākulavilāpavidhuraṃ sa rājakanyāratnam adrākṣīt //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 5, 10, 26.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ //
ViPur, 5, 10, 31.2 iha ca pretya caivāsau tāta nāpnoti śobhanam //
ViPur, 5, 13, 3.2 divyaṃ ca karma bhavataḥ kimetattāta kathyatām //
ViPur, 5, 21, 2.1 uvāca cāmba bhostāta cirādutkaṇṭhitena me /
ViPur, 5, 21, 4.2 kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate //
ViPur, 5, 38, 48.2 vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ //