Occurrences

Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Rasārṇava
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Tarkasaṃgraha

Saṃvitsiddhi
SaṃSi, 1, 65.2 tattvaṃpadadvayaṃ jīvaparatādātmyagocaram /
SaṃSi, 1, 72.1 tadvat tādātmyasambandhe śrutipratyakṣamūlake /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.43 sadasatostādātmyānupapatteḥ /
Rasārṇava
RArṇ, 1, 8.1 ajarāmaradehasya śivatādātmyavedanam /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 3.2 tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 5.2 tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
Tantrasāra
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 4, 181.1 tatra tādātmyayogena pūjā pūrṇaiva vartate /
TĀ, 4, 257.2 niyamānupraveśena tādātmyapratipattaye //
TĀ, 4, 258.2 vratacaryā ca mantrārthatādātmyapratipattaye //
TĀ, 4, 268.2 tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet //
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 17, 1.1 atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
TĀ, 17, 14.2 bhāvasyāhaṃmayasvātmatādātmyāveśyamānatā //
TĀ, 17, 25.2 tatra bāhye 'pi tādātmyaprasiddhaṃ karma codyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 16.0 anusaṃdhānam ityuktaṃ tattādātmyavimarśanam //
ŚSūtraV zu ŚSūtra, 3, 36.1, 4.0 mantramantreśatādātmyasvamāhātmyaprakāśanāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 75.7 tādātmyasaṃbandhāvacchinnapratiyogitāko 'nyonyābhāvaḥ yathā ghaṭaḥ paṭo na bhavatīti //