Occurrences

Lalitavistara

Lalitavistara
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 48.15 tādṛśa eva tṛtīyo 'pi kūṭāgāro yastasmin dvitīye kūṭāgāre 'bhyantare 'sakto 'baddhasthitaḥ /
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
LalVis, 7, 92.2 jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti //
LalVis, 7, 97.39 bodhisattvānāṃ ca tādṛśāni lakṣaṇāni bhavanti //
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
LalVis, 12, 96.2 dusparśa śailaśilavat kaṭhināntarātmā sarpasya vā virasu darśana tādṛśānām //
LalVis, 12, 97.2 dadhikṣīrapūrṇaghaṭatulya sadaiva āryā śuddhātmadarśanu sumaṅgalu tādṛśānām //
LalVis, 12, 98.2 pāpaṃ vivarjayi niveśayi buddhadharme saphalaṃ sumaṅgalu sudarśanu tādṛśānām //