Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Parp., 54.1 kṣīriṇī kaṭutiktā ca recanī śophatāpanut /
RājNigh, Pipp., 137.2 sūryatāpe bhavec chuṣkā yojayet tāṃ bhiṣagvaraḥ //
RājNigh, Pipp., 187.2 raktaśuddhikarī tāpapittodrekaharā śubhā //
RājNigh, Mūl., 46.2 tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ //
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Āmr, 76.2 tatra vātakaphahāri kilāmlaṃ tāpahāri madhuraṃ laghu pathyam //
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, 12, 15.2 visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi //
RājNigh, 12, 26.2 pittāṭopavilopi candanavacchramaśoṣamāndyatāpaharam //
RājNigh, 13, 47.2 kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike //
RājNigh, 13, 210.1 candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /
RājNigh, Pānīyādivarga, 29.2 prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param //
RājNigh, Pānīyādivarga, 113.1 dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām /
RājNigh, Pānīyādivarga, 134.2 āmaṃ madhu manuṣyāṇāṃ viṣavat tāpadāyakam //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Rogādivarga, 26.1 saṃtāpaḥ saṃjvarastāpaḥ śoṣa uṣmā ca kathyate /