Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 2, 16.3 tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 5, 13.3 sa tāpasaḥ karuṇākṛṣṭacetāstam avadat rājan iha janmani bhavataḥ śāpaphalābhāvo bhavatu /
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //