Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 2.2 ye caike sāttvikā bhāvā rājasā ye ca tāmasāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 4.0 adhikavṛtti sattvaṃ yasya sa sāttvikaḥ padārthaḥ evaṃ rājasatāmasau vijñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 3.0 vyatyayena viparyayeṇaite rāgam utsṛjya vairāgyavivarjitās tāmasāḥ adharmājñānānaiśvaryarūpāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 2.0 ataścāsau tāmasī duḥkhahetutvācca rājasyapi vijñeyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 2.2 bhūtādestānmātraḥ sa tāmasaḥ /