Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tritve'pi parasparāviyogād guṇatattvam ekaṃ jñeyam // (1) Par.?
nanu / (2.1) Par.?
ye caike sāttvikā bhāvā rājasā ye ca tāmasāḥ // (2.2) Par.?
ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī // (3) Par.?
adhikavṛtti sattvaṃ yasya sa sāttvikaḥ padārthaḥ evaṃ rājasatāmasau vijñeyau // (4) Par.?
Duration=0.0097601413726807 secs.