Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 117.2 rukmaṃ raupyaṃ tāmrasīsaṃ vaṅgakāntaśaṭhaṃ hyayaḥ //
ĀK, 1, 2, 140.1 tāmrabaddhaṃ ramāvāṇīkuberendrajalādhipāḥ /
ĀK, 1, 4, 9.1 tāmrajaṃ kāntajaṃ vāpi khalvaṃ tu svarṇarekhitam /
ĀK, 1, 4, 22.1 tadbaddhvā tāmraje pātre kṣiptvā dhānyāmlapūrite /
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 4, 146.1 abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane /
ĀK, 1, 4, 149.1 śatadhā plāvayedabhraṃ tāmravāsanayā saha /
ĀK, 1, 4, 160.2 tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari //
ĀK, 1, 4, 241.1 tatkalkam ātape tāmrapātre saṃsthāpayettryaham /
ĀK, 1, 4, 242.1 tāmrapātrasthasauvīrair bhāvayecchatavārakam /
ĀK, 1, 4, 262.1 kṣiptvā puṭed aṣṭavāraṃ tattāmraṃ hemni vāhayet /
ĀK, 1, 4, 271.2 samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham //
ĀK, 1, 4, 280.1 nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam /
ĀK, 1, 4, 282.1 tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ /
ĀK, 1, 4, 284.2 tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 296.1 nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
ĀK, 1, 4, 318.2 tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu //
ĀK, 1, 4, 319.1 svarṇaṃ tāmraṃ samaṃ devi tayostulyaṃ ca mākṣikam /
ĀK, 1, 4, 320.2 tāmrabījamidaṃ khyātaṃ bhāsvatkiraṇasaṃnibham //
ĀK, 1, 4, 324.1 rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ /
ĀK, 1, 4, 408.2 svarṇaṃ tāmraṃ mṛtaṃ tīkṣṇaṃ rañjitaṃ pakvabījakam //
ĀK, 1, 4, 410.1 yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari /
ĀK, 1, 4, 452.1 dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham /
ĀK, 1, 4, 484.2 sarvaṃ tāmramaye pātre mṛdunā vahninā pacet //
ĀK, 1, 4, 493.1 sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam /
ĀK, 1, 4, 506.1 gandhakena hataṃ tāmraṃ bhujaṅgaṃ śilayā hatam /
ĀK, 1, 5, 28.2 tāmrāṃśadvādaśāṃśena kacchapena tu jārayet //
ĀK, 1, 6, 121.2 tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ //
ĀK, 1, 7, 123.2 ghṛtatulyaṃ kāntabhasma tāmrapātre pacetpriye //
ĀK, 1, 11, 13.2 kaṭāhaṃ tāmraghaṭitaṃ piṇḍasthaulyaṃ ṣaḍaṅgulam //
ĀK, 1, 12, 17.2 koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam //
ĀK, 1, 12, 134.2 tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet //
ĀK, 1, 13, 34.1 tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet /
ĀK, 1, 15, 288.2 tasya mūtraṃ tāmraghaṭe pūrayitvā khanedbhuvam //
ĀK, 1, 15, 291.1 tanmūtramalagharmāmbūdvartanais tāmralepanam /
ĀK, 1, 22, 65.1 kaṅkuṇītailaghṛṣṭena tāmrapatraṃ ca lepayet /
ĀK, 1, 23, 90.1 karṣatrayaṃ śuddhasūtaṃ karṣaṃ tāmrarajaḥ priye /
ĀK, 1, 23, 119.2 yugāṃśaḥ śuddhasūtaḥ syādekāṃśaṃ tāmracūrṇakam //
ĀK, 1, 23, 148.1 tāmrakhalve palaṃ sūtaṃ karṣārdhaṃ gandhakaṃ kṣipet /
ĀK, 1, 23, 227.1 piṣṭayā sahadevyātha lepayettāmrasampuṭam /
ĀK, 1, 23, 273.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 23, 280.2 tadbhasma tāmrapiṣṭe tu triguṇaṃ tena nirvahet //
ĀK, 1, 23, 289.2 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
ĀK, 1, 23, 361.2 tanmūlaṃ sūtakaṃ tāmraṃ kuṅkuṇītailasecanāt //
ĀK, 1, 23, 367.1 tasyāstailaṃ samādāya kumbhe tāmramaye kṣipet /
ĀK, 1, 23, 368.2 tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam //
ĀK, 1, 23, 369.1 prativāpena siñcet taddhema tāmrasamaṃ bhavet /
ĀK, 1, 23, 390.1 tintriṇīpatraniryāsamīṣattāmrarajoyutam /
ĀK, 1, 23, 442.1 taccūrṇaṃ tu śatāṃśena tāratāmrādi vedhayet /
ĀK, 1, 23, 495.2 āyase tāmrapātre vā kāntalohamaye'thavā //
ĀK, 1, 23, 544.2 vyoma mākṣikasatvaṃ ca tāraṃ tāmraṃ surāyudham //
ĀK, 1, 23, 647.2 kṛṣṇābhrakasya satvaṃ ca tāraṃ tāmraṃ ca hāṭakam //
ĀK, 1, 25, 2.1 pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /
ĀK, 1, 25, 10.2 tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //
ĀK, 1, 25, 16.2 taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //
ĀK, 1, 25, 20.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 41.2 muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //
ĀK, 1, 26, 65.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
ĀK, 1, 26, 129.2 antaḥkṛtarasālepatāmrapātramukhasya ca //
ĀK, 2, 1, 40.2 pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //
ĀK, 2, 1, 76.1 tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā /
ĀK, 2, 1, 98.1 tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /
ĀK, 2, 1, 135.1 śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /
ĀK, 2, 1, 196.1 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 246.1 mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /
ĀK, 2, 1, 249.1 bhaved ayastāmranibham etanmāyūratutthakam /
ĀK, 2, 3, 31.2 bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram //
ĀK, 2, 4, 1.2 tāmraṃ mlecchamukhaṃ śulbaṃ tapaneṣṭamudumbaram /
ĀK, 2, 4, 4.1 nirvikāraṃ guru śreṣṭhaṃ tāmraṃ nepālamucyate /
ĀK, 2, 4, 6.1 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
ĀK, 2, 4, 6.2 utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
ĀK, 2, 4, 8.2 nu śuddhaṃ na mṛtaṃ tāmraṃ tena saṃśodhya mārayet //
ĀK, 2, 4, 9.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam /
ĀK, 2, 4, 10.2 tāmranirdalapattrāṇi liptvā nimbavasindhunā //
ĀK, 2, 4, 13.2 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam //
ĀK, 2, 4, 15.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
ĀK, 2, 4, 16.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam /
ĀK, 2, 4, 18.1 tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ĀK, 2, 4, 19.1 taptāni tāmrapatrāṇi secayettiktakārasaiḥ /
ĀK, 2, 4, 20.2 gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā //
ĀK, 2, 4, 21.2 gandhena tāmratulyena hyamlapiṣṭena lepayet //
ĀK, 2, 4, 25.2 tāmrasya lepayet piṣṭiṃ ruddhvā gajapuṭe pacet //
ĀK, 2, 4, 26.2 evaṃ saptapuṭaiḥ pakvaṃ tāmrabhasma bhaved dhruvam //
ĀK, 2, 4, 27.1 tāmrasya triguṇaṃ sūtaṃ jambīrāmlena mardayet /
ĀK, 2, 4, 28.1 tatpṛṣṭhe tāmratulyaṃ ca gandhakaṃ cūrṇitaṃ kṣipet /
ĀK, 2, 4, 28.2 tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ ca gandhakam //
ĀK, 2, 4, 30.1 kiṃcidgandhena vāmlena kṣālayettāmrapatrakam /
ĀK, 2, 4, 30.2 tāmrapādena sūtena sārdraṃ patraṃ pralepayet //
ĀK, 2, 4, 31.1 tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /
ĀK, 2, 4, 32.2 yāmaikaṃ tāmrapākena bhasmībhavati niścitam //
ĀK, 2, 4, 33.2 dvayos tulye tāmrapatre sthālyā garbhe nirodhayet //
ĀK, 2, 4, 36.1 jīrṇaṃ tāmraṃ samādāya tatra caitānvinikṣipet /
ĀK, 2, 4, 37.1 pratyekaṃ tāmramānena sarvānekatra dhāmayet /
ĀK, 2, 4, 39.1 tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām /
ĀK, 2, 4, 41.2 upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca //
ĀK, 2, 4, 45.2 nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam //
ĀK, 2, 4, 47.2 nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet //
ĀK, 2, 4, 48.1 athavā māritaṃ tāmram amlenaikena mardayet /
ĀK, 2, 4, 50.2 tāmrapatrāṇi saṃchādya sthālīmadhye nirudhya ca //
ĀK, 2, 4, 58.2 kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet //
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 5, 45.2 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake //
ĀK, 2, 5, 62.2 pācayettāmrapātre tu lohadarvyā vicālayan //
ĀK, 2, 7, 12.2 aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca //
ĀK, 2, 7, 26.1 tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet /
ĀK, 2, 7, 27.1 nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam /
ĀK, 2, 7, 109.2 tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye //