Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Viṣṇupurāṇa
Ayurvedarasāyana
Haṃsasaṃdeśa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 44.1 te rasānurasato rasabhedās tāratamyaparikalpanayā ca /
AHS, Sū., 12, 76.1 ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt /
AHS, Nidānasthāna, 16, 55.1 tāratamyavikalpācca yātyāvṛtirasaṃkhyatām /
Matsyapurāṇa
MPur, 154, 368.2 sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam //
Viṣṇupurāṇa
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 19.0 sarveṣāṃ sarvadharmatvādaviśeṣe prāpte tannirāsārthaṃ dharmatāratamyam āha tatra vyakta iti //
Ayurvedarasāyana zu AHS, Sū., 16, 3.2, 1.0 sarpirādīnāṃ snehaprayoge doṣaviśeṣeṇa tāratamyam āha pittaghnā iti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.1, 1.0 sarpirādīnāṃ gurutve tāratamyam āha ghṛtād iti //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 22.1 tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 150.0 śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 25.0 evaṃ tarhyāpattāratamyena vyavasthāstu //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 100.2 tāratamyeṣvasaṃkhyātāṃstān vetti yadi śaṃkaraḥ //
RājNigh, Sattvādivarga, 23.1 tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ /
Tantrasāra
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 16.0 tatrāpi tāratamyāt traividhyam ity eṣa mukhyaḥ śaktipātaḥ //
TantraS, 11, 18.0 śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī //
TantraS, Dvāviṃśam āhnikam, 24.2 kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ //
Tantrāloka
TĀ, 1, 138.2 tathāpyāvṛtinirhrāsatāratamyāt sa lakṣyate //
TĀ, 1, 176.1 āste hṛdayanairmalyātiśaye tāratamyataḥ /
TĀ, 4, 74.1 utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ /
TĀ, 4, 253.1 saṃkocatāratamyena pāśavaṃ jñānamīritam /
TĀ, 4, 253.2 vikāsatāratamyena patijñānaṃ tu bādhakam //
TĀ, 8, 248.1 tāratamyācca yogasya bhedātphalavicitratā /
TĀ, 11, 77.1 tathā tathā camatkāratāratamyaṃ vibhāvyate /
TĀ, 16, 307.1 svatāratamyāśrayaṇādadhvamadhye prasūtidam /
TĀ, 20, 13.2 ityevaṃvadatā śaktitāratamyābhidhāyinā //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 10.2, 22.0 ye tu vikṛtiviṣamasamavāyau pṛthag eva kurvanti viṣamasamavāyasya vaiṣamyatāratamyenātibahuprapañcitatvād viṣamāvayavaguṇānumānaṃ duḥśakam iti kṛtvā tadapi dravyavikāraprabhāveṇaiva vyapadiśanti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 86.2 tāratamyaṃ surūpatve satataṃ bhinnadarśanāt //
Sātvatatantra
SātT, 4, 76.1 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān /