Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 1, 18.0 adhvaryum evānādiṣṭe kartari pratīyād āgnīdhraṃ dvitīyam //
BhārŚS, 1, 3, 4.1 yo vā adhvaryor gṛhān veda gṛhavān bhavati /
BhārŚS, 1, 3, 4.3 ete vā adhvaryor gṛhāḥ /
BhārŚS, 1, 7, 3.1 adhvaryur yajñopavītī dakṣiṇataḥ śakaṭād ekapavitre 'dhi sthālyāṃ nirvapati //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 7, 1, 3.1 yat sthālyām ājyaṃ pariśiṣṭaṃ tac ca sruvaṃ cādhvaryur ādatte /
BhārŚS, 7, 12, 8.0 yūpāt paśuṃ pramucya vapāśrapaṇībhyām anvārabhete adhvaryur yajamānaś ca //
BhārŚS, 7, 12, 12.0 nānā prāṇo yajamānasya paśunety adhvaryur yajamānam abhimantrayate //
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
BhārŚS, 7, 14, 2.0 patnī paśoḥ prāṇān āpyāyayaty adhvaryur abhiṣiñcati //
BhārŚS, 7, 14, 3.0 adhvaryur āpyāyayati patny abhiṣiñcatīty ekeṣām //
BhārŚS, 7, 14, 17.0 vapāśrapaṇī punar anvārabhete adhvaryur yajamānaś ca //
BhārŚS, 7, 15, 3.0 evam adhvaryur āhavanīyam abhipravrajati //
BhārŚS, 7, 22, 14.0 jāghanīśeṣaṃ patny adhvaryave dadāti //