Occurrences

Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnākara
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Kokilasaṃdeśa

Mahābhārata
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 101.1 suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam /
Daśakumāracarita
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 10.1 suratakhedasuptayostu tayoḥ svapne bisaguṇanigaḍitapādo jaraṭhaḥ kaścijjālapādo 'dṛśyata //
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 2, 345.1 svapihi mayā saha suratavyatikarakhinneva mā maivam //
DKCar, 2, 3, 152.1 sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram //
DKCar, 2, 6, 178.1 tayāpi navavadhvā rahasi rabhasavighnitasuratasukho jhaṭiti dveṣamalpetaraṃ babandha //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 9, 76.1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam /
Kumārasaṃbhava
KumSaṃ, 1, 10.2 bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ //
KumSaṃ, 1, 19.1 kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge /
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
KumSaṃ, 8, 22.2 hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān //
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kāmasūtra
KāSū, 2, 1, 20.1 suratānte sukhaṃ puṃsāṃ strīṇāṃ tu satataṃ sukham /
KāSū, 2, 1, 28.2 saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 7, 30.2 suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ //
KāSū, 2, 7, 32.1 evaṃ suratasaṃmarde rāgāndhau kāmināvapi /
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 5, 4, 23.2 citrān suratasaṃbhogān anyāsām api darśayet //
Liṅgapurāṇa
LiPur, 1, 29, 60.1 suratāntastu viprendra saṃtuṣṭo 'haṃ dvijottama /
Matsyapurāṇa
MPur, 63, 10.1 kaṭiṃ suratavāsinyai tathoruṃ campakapriye /
MPur, 154, 67.1 tayoḥ saṃyuktayostasmātsuratāsaktikāraṇe /
MPur, 154, 99.1 jyotiṣāmapi tejastvamabhavatsuratonnatā /
MPur, 158, 27.1 dṛṣṭvā jaganmayīṃ tāṃ tu rarāma suratapriyaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 33.2 yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ śiprāvātaḥ priyatama iva prārthanācāṭukāraḥ //
Megh, Uttarameghaḥ, 9.1 yatra strīṇāṃ priyatamabhujocchvāsitāliṅgitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ /
Suśrutasaṃhitā
Su, Sū., 45, 207.2 gītādhyayanasaubhāgyasuratotsāhakṛnmadaḥ //
Śatakatraya
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
ŚTr, 2, 19.1 ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
ŚTr, 2, 25.2 upari suratakhedasvinnagaṇḍasthalānāmadharamadhu vadhūnāṃ bhāgyavantaḥ pibanti //
ŚTr, 2, 26.1 āmīlitanayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti /
ŚTr, 2, 98.1 ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.1 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam /
ṚtuS, Caturthaḥ sargaḥ, 5.2 śirāṃsi kālāgurudhūpitāni kurvanti nāryaḥ suratotsavāya //
ṚtuS, Caturthaḥ sargaḥ, 15.1 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
ṚtuS, Caturthaḥ sargaḥ, 18.1 anyāściraṃ suratakelipariśrameṇa khedaṃ gatāḥ praśithilīkṛtagātrayaṣṭyaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 6.2 nirīkṣya bhartṝn suratābhilāṣiṇaḥ striyo'parādhānsamadā visasmaruḥ //
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 16.1 pracuraguḍavikāraḥ svāduśālīkṣuramyaḥ prabalasuratakelirjātakandarpadarpaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.2 manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye //
Amaraughaśāsana
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 44.1 vibhajya navadhātmānaṃ mānavīṃ suratotsukām /
Bhāratamañjarī
BhāMañj, 1, 527.1 jaghāna suratāsaktaṃ mṛgarūpaṃ muniṃ śaraiḥ /
BhāMañj, 13, 1403.1 yāsāṃ prāṇapaṇenāpi vallabhaṃ suratāmṛtam /
Gītagovinda
GītGov, 2, 29.1 caraṇaraṇitamaṇinūpurayā paripūritasuratavitānam /
Kathāsaritsāgara
KSS, 3, 6, 72.2 siṣeve suratakrīḍām umayā saha śaṃkaraḥ //
KSS, 4, 1, 23.2 jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam //
KSS, 4, 1, 83.1 tacca sā na dadarśaiva suratānte ca satvarā /
Narmamālā
KṣNarm, 2, 11.1 nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham /
KṣNarm, 3, 67.1 niṣpīḍitāntrasaṃkāśaśiśno 'pi suratotsukaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 34, 5.0 suratalakṣaṇavyāyāmajoṣmavidrutam gacchet viśeṣeṇa putrīyakaraṇaṃ śabdādiṣu nairṛtāya jalakṣepaṇī //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 37.0 ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate //
Rasaratnākara
RRĀ, Ras.kh., 7, 1.2 teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge //
RRĀ, Ras.kh., 7, 72.4 atitarasukhasādhyair yogarājaiḥ prasiddhaiḥ satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca /
Smaradīpikā
Smaradīpikā, 1, 8.1 nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām /
Smaradīpikā, 1, 33.1 gāyanī suratāḍhyā ca pārāvatakalasvanā /
Smaradīpikā, 1, 40.2 viśālajaghanā krūrā suratāḍhyā ca śaṅkhinī //
Ānandakanda
ĀK, 1, 10, 120.2 taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ //
ĀK, 1, 19, 89.1 kuṭṭimair maṇḍite cārumaṇḍape suratocite /
Āryāsaptaśatī
Āsapt, 2, 205.2 akaruṇaḥ punar api ditsasi suratadurabhyāsam asmākam //
Āsapt, 2, 353.2 mānaruditaprasādāḥ punar āsannaparasuratādau //
Āsapt, 2, 426.2 priyayānuśocitā sā tāvat suratākṣamā rajanī //
Āsapt, 2, 557.1 śuka suratasamaranārada hṛdayarahasyaikasāra sarvajña /
Śukasaptati
Śusa, 2, 3.3 śukaḥ yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt /
Caurapañcaśikā
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /
CauP, 1, 7.1 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
CauP, 1, 19.1 adyāpi tāṃ virahavahninipīḍitāṅgīṃ tanvīṃ kuraṅganayanāṃ surataikapātrīm /
CauP, 1, 21.1 adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
CauP, 1, 22.1 adyāpi tāṃ surataghūrṇanimīlitākṣīṃ srastāṅgayaṣṭigalitāṃśukakeśapāśām /
CauP, 1, 42.2 prāpnomy ahaṃ yadi punaḥ surataikatīrthaṃ prāṇāṃs tyajāmi niyataṃ tadavāptihetoḥ //
CauP, 1, 48.1 adyāpi tatsuratakelinirastrayuddhaṃ bandhopabandhapatanotthitaśūnyahastam /
CauP, 1, 49.1 adyāpy ahaṃ varavadhūsuratopabhogaṃ jīvāmi nānyavidhināṭṝkṣaṇam antareṇa /
Kokilasaṃdeśa
KokSam, 1, 58.2 svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam //