Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 20, 45.1 tato varṣasahasrāttu upāvṛttasya me 'nagha /
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 21, 82.2 aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ //
LiPur, 1, 29, 53.2 taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam //
LiPur, 1, 64, 56.2 jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 68, 19.1 śūraś ca śūravīraś ca śūrasenasya cānaghāḥ /
LiPur, 1, 71, 16.2 ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha //
LiPur, 1, 86, 29.2 dvātriṃśadbhedamanaghāścatvāriṃśadguṇaṃ punaḥ //
LiPur, 1, 94, 27.1 vārāharūpamanaghaṃ cacāla ca dharā punaḥ /
LiPur, 1, 98, 61.2 bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ //
LiPur, 1, 98, 126.2 dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo 'naghaḥ //
LiPur, 1, 98, 194.2 tasmānnāmnāṃ sahasreṇa pūjayed anagho dvijāḥ //
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 104, 8.1 anaghāya viriñcāya devyāḥ kāryārthadāyine /
LiPur, 2, 6, 85.2 ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 6, 92.2 alakṣmīvṛttamanagho lakṣmīvāllabhate gatim //
LiPur, 2, 17, 12.1 nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ /
LiPur, 2, 47, 4.1 apṛcchansūtamanaghaṃ harṣagadgadayā girā /
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /