Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
Mahābhārata
MBh, 1, 20, 14.16 tvaṃ pāhi sarvāṃśca surān mahātmanaḥ //
MBh, 1, 28, 14.2 pakṣābhyām urasā caiva samantād vyākṣipat surān //
MBh, 1, 61, 86.3 yasyāvataraṇe rājan surān somo 'bravīd vacaḥ /
MBh, 1, 71, 7.3 tataste punar utthāya yodhayāṃcakrire surān //
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 95, 7.1 taṃ kṣipantaṃ surāṃścaiva manuṣyān asurāṃstathā /
MBh, 1, 218, 29.2 hatāvetāviti prāha surān asurasūdanaḥ //
MBh, 1, 219, 23.1 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān /
MBh, 2, 4, 21.3 yathāsurān kālakeyān devo vajradharastathā //
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 45, 23.1 tarkayante surān hantuṃ baladarpasamanvitāḥ /
MBh, 3, 46, 37.2 divyāstramantramuditāḥ sādayeyuḥ surān api //
MBh, 3, 98, 4.2 samantāt paryadhāvanta mahendrapramukhān surān //
MBh, 3, 118, 3.1 tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝn surāṃśca /
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 110, 3.3 bhūyaśca tān surān draṣṭum iccheyam aruṇānuja //
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 8, 52, 31.1 ahaṃ dhanuṣmān asurān surāṃś ca sarvāṇi bhūtāni ca saṃgatāni /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 12, 59, 28.1 tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ /
MBh, 12, 207, 10.1 samyagvṛttir brahmalokaṃ prāpnuyānmadhyamaḥ surān /
MBh, 13, 27, 64.2 sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā //
MBh, 13, 84, 1.3 surān ṛṣīṃśca kliśnāti vadhastasya vidhīyatām //
Rāmāyaṇa
Rām, Bā, 15, 1.2 jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 20, 4.2 cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān //
Rām, Bā, 35, 22.1 evam uktvā surān sarvāñ śaśāpa pṛthivīm api /
Rām, Bā, 35, 24.1 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā /
Rām, Ār, 7, 3.1 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau /
Rām, Ār, 34, 14.2 bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye //
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 28, 33.2 yena kenaiva saṃrabdhastāḍayāmāsa vai surān //
Agnipurāṇa
AgniPur, 3, 14.1 tathetyuktvā haristebhyo gṛhītvāpāyayatsurān /
AgniPur, 4, 5.1 svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 130.2 asmān upacaranti sma surān iva surāṅganāḥ //
Harivaṃśa
HV, 30, 23.1 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn api /
Kumārasaṃbhava
KumSaṃ, 7, 46.2 ālokamātreṇa surān aśeṣān saṃbhāvayāmāsa yathāpradhānam //
Kūrmapurāṇa
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 15, 73.1 sa bādhayāmāsa surān raṇe jitvā munīnapi /
KūPur, 1, 19, 48.2 kandamūlaphalāhāro munyannairayajat surān //
KūPur, 1, 41, 15.3 amṛtena surān sarvāṃstribhistrīṃstarpayatyasau //
KūPur, 2, 14, 47.2 dharmāṅgāni purāṇāni māṃsaistarpayate surān //
KūPur, 2, 15, 25.2 kuryādaharaharnityaṃ namasyet prayataḥ surān //
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 27, 5.1 pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
Liṅgapurāṇa
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 59, 29.2 amṛtena surān sarvāṃstisṛbhis tarpayatyasau //
LiPur, 1, 70, 203.1 sṛṣṭvāsurāṃstataḥ so vai tanumanyāmagṛhṇata /
LiPur, 1, 71, 138.2 kumbhodaro mahātejā daṇḍenātāḍayatsurān //
LiPur, 1, 95, 58.3 vijñāpitas tathā devaḥ prahasanprāha tān surān //
LiPur, 1, 96, 110.2 ato 'smān pāhi bhagavan surān dānair abhīpsitaiḥ //
LiPur, 1, 96, 111.1 uvāca tān surāndevo maharṣīṃś ca purātanān /
LiPur, 1, 98, 19.2 sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatān surān //
LiPur, 1, 100, 21.1 trayastriṃśatsurānevaṃ vinihatyāprayatnataḥ /
LiPur, 1, 105, 27.1 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi /
Matsyapurāṇa
MPur, 21, 23.2 kathaṃ pipīlikālāpaṃ martyo vetti vinā surān //
MPur, 25, 11.2 tataste punarutthāya yodhayāṃcakrire surān //
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 47, 94.1 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
MPur, 47, 123.1 tejasā ca surānsarvāṃstvameko'bhibhaviṣyasi /
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 93, 9.1 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān /
MPur, 128, 23.2 amṛtena surānsarvānsaṃtataṃ paritarpayan //
MPur, 146, 5.3 surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ //
MPur, 148, 5.1 tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam /
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 150, 214.1 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam /
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 153, 71.1 sa surānkoparaktākṣo dhanuṣyāropya sāyakam /
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 154, 3.1 kālanemiḥ surānbaddhāṃścādāya dvāri tiṣṭhati /
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 160, 6.1 kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān /
MPur, 160, 20.2 śarairmayūrapatraiśca cakāra vimukhānsurān //
MPur, 161, 21.2 āśvāsayāmāsa surānsuśītairvacanāmbubhiḥ //
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
Nāṭyaśāstra
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 83.1 dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
Viṣṇupurāṇa
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 37.2 evam uktvā surān sarvān brahmā lokapitāmahaḥ /
ViPur, 3, 2, 33.2 ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān //
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 1, 61.1 uvāca ca surān etau matkeśau vasudhātale /
ViPur, 5, 23, 21.2 nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān //
ViPur, 5, 32, 20.2 tataḥ paṭe surān daityāngandharvāṃśca pradhānataḥ /
ViPur, 5, 36, 3.1 vairānubandhaṃ balavānsa cakāra surānprati /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 18.1 apāyayat surān anyān mohinyā mohayan striyā /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 10, 1, 65.1 ṛṣervinirgame kaṃso yadūnmatvā surāniti /
BhāgPur, 11, 6, 37.1 vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān /
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 18, 41.1 surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā /
Bhāratamañjarī
BhāMañj, 1, 120.2 samāhartuṃ surānkṣipraṃ bhojanaṃ me samādiśa //
BhāMañj, 1, 1211.2 surānpradakṣiṇīkṛtya jagāma gajagāminī //
BhāMañj, 1, 1373.2 ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ //
BhāMañj, 5, 451.1 vicārya mādhavī tatra surānsiddharṣibhūmipān /
Garuḍapurāṇa
GarPur, 1, 1, 25.2 āpyāyat surān anyān mohinyā mohayan striyā //
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 46, 3.2 dvāviṃśatisurān bāhye tadantaśca trayodaśa //
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 51, 18.1 brāhmaṇānpūjayed yatnād bhojayedyoṣitaḥ surān /
GarPur, 1, 142, 5.2 amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ //
Kathāsaritsāgara
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
Narmamālā
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
Skandapurāṇa
SkPur, 13, 90.1 padmakiñjalkasampṛktapavanāgrakaraiḥ surān /
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
Ānandakanda
ĀK, 1, 13, 10.2 ślāghyena nijagandhena modayannasurānsurān //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 38.1 utsādya dharmmān sakalān pramatto jitvāhave so'pi surān samastān /
Dhanurveda
DhanV, 1, 14.2 saṃtarpya dānahomābhyāṃ surān śāstravidhānataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 21.1 evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitṝn /
SkPur (Rkh), Revākhaṇḍa, 38, 51.2 ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 45, 23.3 surān sarvān vijeṣyāmi tvatprasādān maheśvara //
SkPur (Rkh), Revākhaṇḍa, 45, 33.3 viṣṇuvarjaṃ surānsarvāñjayasveti varaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 45, 38.1 viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 103, 58.2 vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 89.1 pibanpitṝn prīṇayate khādanollekhane surān /
SkPur (Rkh), Revākhaṇḍa, 151, 13.2 sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 194, 11.1 bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān /
Sātvatatantra
SātT, 2, 24.1 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ /