Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 12.1 rasān snigdhān palaṃ puṣṭaṃ gauḍam acchasurāṃ surām /
AHS, Sū., 4, 20.2 tāmracūḍasurāśālivastyabhyaṅgāvagāhanam //
AHS, Sū., 5, 67.2 surānilaghnī medo'sṛkstanyamūtrakaphāvahā //
AHS, Sū., 5, 69.1 nātitīvramadā laghvī pathyā vaibhītakī surā /
AHS, Sū., 5, 70.1 viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā /
AHS, Sū., 7, 38.2 aikadhyaṃ pāyasasurākṛsarāḥ parivarjayet //
AHS, Sū., 8, 49.1 surā kṛśānāṃ puṣṭyarthaṃ sthūlānāṃ tu madhūdakam /
AHS, Sū., 17, 9.2 snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ //
AHS, Nidānasthāna, 1, 20.2 piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ //
AHS, Nidānasthāna, 10, 3.1 navadhānyasurānūpamāṃsekṣuguḍagorasam /
AHS, Nidānasthāna, 10, 10.2 surāmehī surātulyam uparyaccham adho ghanam //
AHS, Cikitsitasthāna, 1, 141.1 kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ /
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 86.1 mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 5, 75.2 surāṃ samaṇḍāṃ mārdvīkam ariṣṭān sīdhumādhavān //
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 8, 120.1 raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā /
AHS, Cikitsitasthāna, 9, 11.1 surayā madhunā vātha yathāsātmyam upācaret /
AHS, Cikitsitasthāna, 9, 31.2 surāṃ vā yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet //
AHS, Cikitsitasthāna, 9, 42.2 siddhaṃ dadhisurāmaṇḍe daśamūlasya cāmbhasi //
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 10, 13.2 cūrṇīkṛtaṃ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ //
AHS, Cikitsitasthāna, 10, 29.1 takramastusurāmaṇḍasauvīrakatuṣodakaiḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 11, 29.2 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā //
AHS, Cikitsitasthāna, 11, 36.2 mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet //
AHS, Cikitsitasthāna, 14, 23.2 pādaśeṣaṃ tadardhena dāḍimasvarasaṃ surām //
AHS, Cikitsitasthāna, 14, 26.2 prasannayā vā kṣīrārthaḥ surayā dāḍimena vā //
AHS, Cikitsitasthāna, 14, 41.1 surāmaṇḍena pātavyaṃ vātagulmarujāpaham /
AHS, Cikitsitasthāna, 14, 113.2 surā gulmaṃ jayatyāśu jagalaśca vimiśritaḥ //
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
AHS, Cikitsitasthāna, 15, 8.2 surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 15, 18.2 ānāhavāte surayā vātaroge prasannayā //
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 5, 28.1 māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām /
AHS, Kalpasiddhisthāna, 5, 32.1 sauvīrakasurākolakulatthayavasādhitaiḥ /
AHS, Kalpasiddhisthāna, 5, 35.2 kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ //
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 4, 17.2 surāmāṃsaruciṃ vidyād daityagrahagṛhītakam //
AHS, Utt., 6, 57.2 pakvāmakāni māṃsāni surāṃ maireyam āsavam //
AHS, Utt., 9, 34.1 vartiḥ kukūṇapothakyoḥ surāpiṣṭaiḥ sakaṭphalaiḥ /
AHS, Utt., 11, 45.1 surādantārṇavamalaiḥ śirīṣakusumānvitaiḥ /
AHS, Utt., 22, 67.2 ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena vā //
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /