Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 3.0 tanmayāstu suvarṇādilohāḥ //
RRSṬīkā zu RRS, 8, 12, 2.0 jātarūpyaṃ suvarṇam //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 13.0 tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva //
RRSṬīkā zu RRS, 8, 52.2, 12.2 suvarṇaṃ divyatejaḥ syāt kuṅkumād atiricyate //
RRSṬīkā zu RRS, 8, 54.2, 4.3 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
RRSṬīkā zu RRS, 8, 88.2, 6.0 dviguṇamapi suvarṇameva //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 11, 77.2, 2.0 atra suvarṇaṃ na tu bījīkṛtaṃ kiṃtu śuddhaṃ jāraṇāyantre saṃskṛtaṃ pattrarūpaṃ grāhyam //